________________
आगम
(४५)
"अनुयोगद्वार- चूलिकासूत्र-२ (मूलं+वृत्ति:)
....... मूलं ३-६] / गाथा [-] ..... पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
श्रीजनु हारि-वृत्ती
प्रत सूत्रांक [३-६] गाथा
आवश्यकनिक्षपाः
||-II
जाओ, पुणो गुरू व तस्थ निसीवति, तओ अणुओगविसज्जणथं कायस्सयां करेंति कालस्स य पाटकमंति, ततो अणुण्णायाणुओगो साहू निरुवं पवेदेति । एवमेते उदेशादयः खतज्ञानस्यैव प्रवर्तन्ते, न शेषज्ञानानामिति, न चेहोदेशादिमिरधिकारः, किंतर्हि १, अनुयोगेन, तस्यैव प्रकान्तत्यादिति, 'जति सुतणाणस्से' त्यादि (३-६) (४-६) (५-७) सर्व निगदसिद्धं यावत् । इमं पुण पट्ठवण पदुच आवस्सगस्साणुोगोंति, नवरमिमा पुनरपिकता प्रस्थापना प्रतीत्य, प्रारम्भप्रस्थापनामेनामाश्रित्यावश्यकस्य, अवश्य क्रियानुसानादावश्यक वस्थानयोग:- अर्थकथनविधिस्तेनाधिकार इत्यर्थः हानुयोगस्य प्रक्रान्तत्वातनवतम्यतालम्बनायाः खल्वस्या द्वारगाथायाः प्रस्तावः । तयथा-'णिक्खेवेगह नित्ति विही पवित्तीय केण वा कस्स । तद्दार भेद लक्षण तदरिहपारसा य मुत्तथा ॥१॥ अस्याः समुदायार्थमययवार्थे च ग्रन्थान्तरे स्वस्थान एवं व्याख्यास्यामः, अन तु कस्येति द्वारे 'इम पुण पट्टवर्ण पदुश्च आवस्सगस्स अणुओगो'त्ति सूत्रनिपातः, 'जइ आवस्सगस्से'त्यादि, (६-९) प्रश्नसूत्र,निवेचनसूत्र चोत्तानार्थमेव । नवरमाह चोदक:-बहावश्यकं किमर्ग किमगानीत्यादिप्रश्नसूत्रस्थानवकाश एव, नन्धनुयागादेवावगतत्वात, तथाहि-तत्रावश्यकमनंगप्रविष्ठभताधिकार एवं व्याख्यातं, तहाप्यमबाघोत्कालिकादिक्रमेणैव आवश्यकस्योदेशादीनां प्रतिपादितत्वादिति, अत्रोच्यते, यत्तावदुक्तं 'नन्यनुयोगादेवावगतत्वा' दिति तदयुक्तं, यतो नायं नियमोऽवश्यमेव नन्दिरादो व्याख्येयः, कुतो गम्बत इति घेत, अधिकृतसूत्रोपन्यासान्यथानुपपत्तेः, इदमेव सूत्र ज्ञापकमनियमस्येति, मङ्गटार्थमवश्यं व्याख्येय इति चेत् न, ज्ञानपंचकाभिधानमात्रस्यैव मालत्वात् । यञ्चोक्तं 'इहाप्यनाप्रविष्टोत्कालिकादिक्रमेणैवाऽ ऽवश्यकस्योरेशादयः प्रतिपादिता' इति, एतदपि न बाधकमन्यार्थत्वात् , इहागप्रविष्टादिभेदभिन्नस्य श्रुतस्योद्देशादयः प्रवर्तन्ते इति शापनार्थमेतदित्यम्यार्थता, अन्ये | तु व्याचक्षते-चारित्र्यपि भिन्नकर्मक्षयोपशमजन्यत्वात् ज्ञानस्यानाभोगबहुलो भवति माषतुषवत् सोऽपि प्रज्ञापनीय एवेति दर्शनार्थ ।।|
दीप अनुक्रम [३-६]
453
॥५॥
5-45
... 'आवश्यक'स्य निक्षेपा:
~142