________________
आगम
(४५)
"अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्ति:)
........... मूलं R] | गाथा ......... पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५चूलिकासूत्र २]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
|
विधिः
प्रत सूत्रांक [२] गाथा -
१
॥
श्री अनुविणादिविसेसकिरियापन्जिया सत्त चेव बंदणगा पुठवकम्मेणेब भवंति, जया पुण अणुओगो अणुण्णविराति तदा इमो बिही-पसत्येमु उद्देशादि
इतिहीकरणमुहुतणक्वचेसु पसत्थे य खेत्ते जिणाययणादौ भूमी पञ्जित्ता दो णिसिजाओ कारंति, एका गुरुणो बितिया अक्खाणंति, तओ
चरिमफाले. पवेदिते णिसज्जाए णिमण्णा गुरू अहजाउवगरपोटिओ सीसो ततो दोवि ते गुरू सीनो य मुद्दपोनिबं पडिहिन्ति, तओ सीसो
बारसावत्तगं वंदणगं दाउं भणति-संदिसह सज्झायं पट्ठवेमि, तओ दुरयावि सज्झायं पट्टवेंति, तो पढविते गुरू णिसीदति, वतो सीसो बारसासवतेण वंदति, ततो दोवि उद्वेता अणुओगं पडवेंति, ततो पट्टविते गुरू पिसीदति, ततो सीसो वारसावचेण वंदति, बंदिते गुरुका अक्खामवणे |
कवे गुरू निसेन्जाओ उद्देति, ततो निसेन्जं पुरओ कार्य अधीयसुयं सीसं वामपासे ठवेत्ता चेतिए चंति, समते चेइयवंदणे गुरू ठितो चेव णमोकार कछित्ता पदि कति, तीसे य अन्ते भणति-मस्स साहुस्स अणुओर्ग अणुजाणामि खमासमणाणं हत्येणं दब्वगुणपज्जवेहि अणुण्याओ, ततो सीसो बंदणगं देइ, उहितो भणति-संदिसह किं भणामो?, तओ गुरू भणति-बंदणं दाउं पवेदेह, ततो वंदति, वंदिचा इहितो भणतिर | तुमहिं मे अणुजोगो अणुण्णाओ, इच्छामो अणुसहि, ततो गुरू भणति-सम्मं धारय अण्णसिं च पवेदय, ततो बंदति, वंदिता गुरुं पदक्खिर
वि, एवं तवो बारे, दाडे गुरू निसजाए णिसीयति, चाहे सीसो पुरओ ठितो भण्णति-तुभ पवेदितं संदिसह साहूणं पवेदयामि, एवं शेष | प्राग्वत् । ततो उस्सग्गस्सते वदेत्ता सीसो गुवं सह निसज्जाए पदक्षिणीकरेति, वंदेइ य, एवं ततो वारा, ताहे उद्देत्ता गुरुस्स दाहिणभुयासणे णिसीदति, ततो से गुरू गुरुपरंपरागए मंतपए कहेति ततो वाग, नतो वतियातो ततो अक्खमुट्ठीतो गंधसहियातो देति, ताहे गुरू निसज्जाओ उढेइ, सीसो तत्व निसीदति, ताहे सह गुरुणा अहासण्णिाहता साहू वंदणं देति, वाहे सोऽवि निसज्जाटिओ अणुओगी 'गाणं पंचविहं पण्णत्त 'मित्यादि मुत्तं कट्टति, कट्टित्ता जहासत्तिं वक्खाणं करेति, वक्खाणे य कते साहूर्ण वंदणं देति, ताहे सो उद्देइ, णिस
SGDISCAॐ
-
दीप
अनुक्रम [२]
~141