SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ आगम (४४) [भाग-7] "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्तिः) .... मूलं १८...] | गाथा ||८७-८९|| प्रत नन्दी सूत्रांक वृत्तौ विधिः [५८] गाथा ||८७८९|| थासौ शाख च आगमशास्त्रं तस्य ग्रहणमिति समासः, गृहीतिर्ग्रहणं, यद् बुद्धगुणैर्वक्ष्यमाणलक्षणैः करणभूतैरष्टभिष्टं तद् ब्रुवते बुद्धिगुणाः हारिभद्रीय श्रुतबानस्य लाभः श्रुतज्ञानलाभस्तं तदेव ग्रहणं बुवते, के ?-पूर्वेषु विशारदा-विपश्चितो धीराः, व्रतानुपालने स्थिरा इत्यर्थः, अयं श्रवण गाथार्थः ।। बुद्धिगुणैरष्टभिरित्युक्तं ते चामी॥११७|| ___'सुस्सूसतिगाहा ॥(*८८-२४९।। विनययुक्तो गुरुमुखात् श्रोतुमिच्छति शुषते, पुनः पृच्छति प्रतिपृच्छति, तत् श्रुतमर्श कित करोतीति भावार्थः, पुनः कथितं सच्छृणोति, श्रुत्वा गृह्णाति, गृहीत्वा चेहते-पर्यालोचयति, किमिदमित्थमुतान्यथेति, च31 शब्दः समुच्चयार्थः, अपिशब्दात् पर्यालोचयन् किंचित् स्वबुध्ध्याऽप्युत्प्रेक्षते, ततस्तदनन्तरमपोहते च, एवमेतद्यदादिष्टमाचार्येणेति, BI पुनस्तमर्थमागृहीतं धारयति करोति च सम्यक् तदुक्तमनुष्ठानमिति, तदुक्तानुष्ठानमपि च श्रुतप्राप्तिहेतुर्भवति, तदावरणक्षयोप-13 शमादिनिमित्तत्वात्तस्येति, अथवा यद्यदाज्ञापयति गुरुस्तत् सम्बगनुग्रहं मन्यमानः श्रोतुमिच्छतीति, पूर्वसन्दिष्टश्च सर्वकार्याणि कुर्वन् पुनः पृच्छति प्रतिपृच्छति पुनरादिष्टः सन् सम्यक् शृणोति, शेष पूर्ववत् ।। बुद्धिगुणा व्याख्यातास्तत्र शुश्रूपतीत्युक्तं, इदानीं || दश्रवणविधिप्रतिपादनायाह 'मूअं' गाहा (८९-२४९)।। मृकमिति मुकं शृणुयात् , एतदुक्तं भवति-प्रथमश्रवणे संयतगात्रस्तूष्णीं खल्वासीत, तथा ॥११॥ द्वितीये हुंकारं च, ईपद्वन्दनं कुर्यादित्यर्थः, तृतीये बाढकारं कुर्यात् बाढमवमेतन्नान्यथेति, चतुर्थश्रवणे गृहीतपूर्वापरसूत्राभिप्रायो मनाक् प्रतिपृच्छां कुर्यात् , कथमेतदिति, पंचमे तु मीमांसां कुर्यात् , मातुमिन्छा मीमांसा प्रमाणजिज्ञासेतियावत् , ततः पष्ठे | दीप अनुक्रम [१६०१६२] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: ~130~
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy