SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ आगम (४४) [भाग-7] "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्ति:) ........... मूलं १८] | गाथा ||८५-८७|| प्रत सूत्रांक नन्दी- हारमा वृत्ती ॥११॥ [५८] गाथा ॥८५ न्तमाह-'से जहा णामत्यादि, वयथा नाम पंचास्तिकायाः-धर्मास्तिकायादयः न कदाचिभासन् न कदाचिन्न सन्ति न कदाचिम श्रुतस्यभविष्यन्ति, अभूवम् भवन्ति भविष्यन्ति च, धुवा इत्यादि पूर्ववत् , 'एवामेवे त्यादि निगमनं निगदसिद्धमेव । 'से समासओंविषयाभदा इत्यादि, तद् द्वादशांगं समासतश्चतुर्विध प्रज्ञप्तं इत्यादि, प्रायो गतार्थमेव, नवरं द्रव्यतः श्रुतज्ञानी उपयुक्तः सन् सर्वद्रव्याणि जानाति पश्यतीत्यत्राभिन्नदशपूर्वधरादिः श्रुतकेवली परिगृह्यते, तदारतो मजना, सा पुनर्मलविशेषतो ज्ञातव्येति, अत्राह-ननु पश्य-12 तीति कर्थी, सकलगोचरदर्शनायोगाद्, अत्रोच्यते, प्रज्ञापनायां श्रुतज्ञानपश्यत्तायाः प्रतिपादितत्वादनुत्तरविमानादीनो चालेख्यकरणात् सर्वथा चादृष्टस्यालेख्यकरणानुपपत्तेः, एवं क्षेत्रादिष्वपि भावनीयमिति, अन्ये तु न पश्यतीत्यभिदधति ॥ साम्प्रतं | संगहमाथामाह___'अक्खर सन्नी' त्यादि (१८६-२४९)। इयं गतार्थेव, नवरं सप्ताप्येते सप्रतिपक्षाः, ते चैवं-अक्षरश्श्रुतमनक्षरश्रुतमित्यादि, | इदं पुनः श्रुतज्ञानं सर्वातिशयरत्नसमुद्रकल्पं, तथा प्रायो गुर्वायत्ततत्वात् पराधीनं, अतो विनेयानुग्रहार्थ यो यथा चास्य लाभस्तथा दर्शययन्नाह 'आगम' गाहा॥(*८७-२८९)। आगमनमागमः, आङ अभिविधिमर्यादार्थत्वात् अभिविधिना मर्यादया बागमः-परिच्छेद आगमः, स च केवलमत्यवाधिलक्षणोऽपि भवति अतस्तव्यवच्छित्यर्थमाह-शास्यतेऽनेनेति शास्त्र-श्भुत, आगमग्रहणं तु पष्टि- ११६।। तंत्रादिकशासव्यवच्छेदार्थ, तेषामनागमत्वात् , सम्पपरिच्छदात्मकत्वाभावादित्यर्थः, शाखतया च रूढत्वात् , तत आगम ८७|| दीप अनुक्रम [१५८१६०] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [९] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः ~129
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy