SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ आगम (४४) [भाग-7] "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्ति:) ............. मूलं १८] / गाथा ||८५|| ...... प्रत सूत्रांक नन्दी- हारिभद्रीय वृत्ती ॥११५॥ [५८] गाथा ||८५| अतीतकाले अनन्ता जीवाश्चतुरन्त संसारकान्तार-नारकतिर्यनरामरविविधवृक्षजालदुस्तरं भवाटवीगहनमित्यर्थः, अनुपरावृत्ता-MI द्विादशांग्यआसन् जमालियत , अर्थाज्ञया पुनरभिनिवेशतोऽन्यथानरूपणादिलक्षणया गोष्ठामाहिलवत् , उभयाजया पुनः पंचविधाचार | आराधना नापरिज्ञानकरणोधतगुर्वादेशादिलक्षणया गुरुप्रत्यनीकद्रव्यलिङ्गधार्यनेकश्रमणवत् , अथवा द्रव्यक्षेत्रकालभावापेक्षयाऽऽगमोक्तानुष्ठा-डू 'फलं नमेवाज्ञा, एतद्विराधनयवानुपरावृत्ता आसन् । उक्तंच-"सव्वाओवि गतीओ अविरहिया गाणदसणधरेहि" इत्यादि, 'इच्चेय-1 मित्यादि, गतार्थमेव, नवरं 'परित्ता जीवा' इति संख्येया जीवाः, वर्तमानविशिष्टविराधकमनुष्यजीवाना संख्येयत्वात् , 'अणुपरियहति' ति अनुपरावर्तन्ते, भ्रमन्तीत्यर्थः, 'इच्चेत'मित्यादि, इदमपि भावितार्थमेव, नवरं 'अणुपरियडिस्संति' ति अनुपरावर्तिष्यन्ते, पर्यटिष्यन्ति इत्यर्थः ।। 'इच्चेत' मित्यादि, इत्येतद् द्वादशांग गणिपिटक अतीतकालेऽनन्ता जीवा आराध्य चतुरन्तं संसारकन्तारं 'बीतिवइंस्वि' ति व्यतिक्रान्तवन्तचतुर्गतिकसंसारोल्लंघनेन मुक्तिमवाप्ता इत्यर्थः, 'इच्चेय मित्यादि, गतार्थ नवरं 'बीइवयंनिति व्युत्क्रामन्ति, 'इच्चेद' मित्यादि गतार्थमेव, नवरं 'वितीवयिस्मति' चि व्युत्क्रमिष्यन्ते, एतत्प्रभा-14 वात् सेत्स्यन्तीत्यर्थः । यदिदमनिष्टतरभेदभिन्नं फलं प्रतिपादितमेतत् सदाऽवस्थायित्वे सति द्वादशांगस्योपजायत इत्यत आह-121 'एच्चेय' मित्यादि इत्येतद् द्वादशांग गणिपिटकं न कदाचिनासीद् अनादित्वात्, न कदाचिन भवति सदैव भाषात् , न कदाचि-18 न भविष्यति, अपर्यवसितत्वात् , किं तर्हिी-'भुर्वि चे' त्यादि, ध्रुवत्वादेव नियत, पञ्चास्तिकायेषु लोकवचनवत् , नियतत्वादेव शा- ॥११५॥ श्वतं, समयावलिकादिषु कालवत् , शाश्वतत्वादेव वाचनादिप्रदानेऽप्यक्षयं, गंगासिन्धुप्रवाहेअपि पौण्डरीकहदवत् , अक्षयत्वादेवाव्ययं, मानुषोचराद् बहिःसमुद्रवत् , अव्ययत्वादेव स्वप्रमाणेऽवस्थित, जम्बूद्वीपादिवत् , अवस्थितत्वादेव नित्यमाकाशवत् , साम्प्रतं रष्टा दीप अनुक्रम [१५५१५७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: ~128~
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy