________________
आगम (४४)
[भाग-7] "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्तिः)
...... मूलं [८] / गाथा ||८५||
प्रत
सूत्रांक
[५८] गाथा ||८||
नन्दी
'इच्चेय' मित्यादि ।( ५८-२४७ )। इत्येतस्मिन् द्वादशाङ्गे गणिपिटक इति पूर्ववत्, अनन्ता भावाः प्रज्ञप्ता इति योगः,5 चूला हारमायावत्र भवन्तीति भावाः जीवादयः पदार्थाः, एतेच जीवपद्लामन्तत्वात् अनन्ता इति, तथा अनन्ता अभावाः, सर्वभावानामेवाबादशा वृत्तों पररूपेणासचात् त एवानन्ता अभावा इति, स्वपरसत्ताभावाभावोभयाधीनत्वात् वस्तुतच्चस्य, तथाहि-जीयो जीवात्मना भावो-II
बिराधना॥११४॥ जीवात्मना चाभावोऽन्यथाजीवत्वप्रसंगाद्, अत्र बहु वक्तव्यं तत्तु नोच्यते गमनिकामात्रत्वात् आरम्भस्य, अन्ये तु धर्मापेक्षया
फलं अनन्ता भावाः अनन्ता अभावाः प्रतिवस्त्वस्तित्वनास्तित्वाभ्यां प्रतिबद्धा इति व्याचक्षते, तथाऽनन्ता हेतवः, तत्र हिनोति-नामयति जिज्ञासितधर्मविशिष्टानानिति हेतुः, ते चानन्ता वस्तुनोऽनन्तधर्मात्मकत्वात् तत्प्रतिवद्धधर्मविशिष्टवस्तुगमकत्वाच्च हेतोः, सूत्रस्य चानन्तगमपर्यायात्मकत्वादिति, यथोक्तहेतुप्रतिपक्षतोऽनन्ता अहेतवः, तथाऽनन्तानि कारणानि मृत्पिण्डतन्त्वादीनि घट-18 पटादिनिर्वर्तकानि तथाऽनन्तान्यकारणानि, सर्वकारणानामेव कार्यान्तराकारणत्वात्, न हि मृपिण्डः पट निर्वयतीति, एवं मावाभावाः हेस्वहतवः कारणाकरणानि, जीवा:-प्राणिनस्तथा अजीवा-यणुकादयः, तथा भष्या:-अनादिपारिणामिकमध्यभावयुक्ताः, एतेऽनन्ताः प्रज्ञप्ताः, तथा अभव्याः-अनादिपारिणामिकाभव्यभावयुक्ताः, एतेऽनन्ताः प्रज्ञप्ताः इति योगः, तथा सिद्धा अनन्ताः, तथा अनन्ता असिद्धाः प्रज्ञप्ता इति, दह भन्याभव्यानामानन्त्येऽभिहिते अनन्ता असिद्धा इति यत् पुनरमिधानं तत् | सिद्धेम्योऽनन्तगुणत्वख्यापनार्थमिति ॥ साम्प्रतं द्वादशांगविराधनाराधनानिष्पन्नं त्रैकालिकं फलमुपदर्शयमाह-'इच्चेय' मित्यादि, ११४॥ इत्येतद् द्वादशांग गणिपिटकं अतीतकाले अनन्ता जीवा आजवा बिराध्य चतुरन्तं संसारकान्तारं 'अणुपरियहिसु' चि अनुपरावृ-15 | चिमन्त आसन् , इदं हि द्वादशांगं सूत्रार्थोभयभेदन त्रिविधं, ततश्चाज्ञया-नत्राज्ञयाऽभिनिवेशतोऽन्यथापाठादिलक्षणया विराध्य
दीप अनुक्रम [१५५१५७]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: |... द्वादशांगे: आराधन-विराधनाया: फलम्
~127