SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ आगम (४४) [भाग-7] "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्तिः) .... मूलं १९] / गाथा ||९०|| ...... નિના वृत्ती प्रत सूत्रांक [५९] गाथा ||२०|| नन्दी-18 अवणे तदुत्तरोचरगुणप्रसंगपारगमनं चास्य भवति, परिनिष्ठा सप्तमे श्रवणे भवति, एतदुक्तं भवति-गुरुवदनुभाषत एव सप्तमे श्रवणव्याहारिभद्रीय श्रवणे इति । एवं तावत् श्रवणविधिरुतः, इदानीं व्याख्यानविधिमभिधित्सुराह ख्यान । 'सुत्तत्थो' गाहा ।।(४९०२४९) सूत्रार्थमावप्रतिपादनपरः सूत्रार्थः,अनुयोग इति गम्यते,खलशब्दस्त्वेषकारार्थः, स चावधा विधिः रणे, एतदुक्तं भवति गुरुणा सूत्रार्थमात्राभिधानलक्षण एवं प्रथमोऽनुयोगः कार्यः, मा भूत् प्राथमिकविनेयानां मतिमोहः, द्वितीयोऽ-18 उपसंहारश्च ॥११८॥ नुयोगः सूत्रस्पर्शिकनियुक्तिमिश्रः कार्य इत्येवंभूतो भणितो जिनैश्चतुर्दशपूर्वधरेश्व, नृतीयश्च निरवशेष, प्रसकानुप्रसक्तमप्युच्येत एवंलक्षणो निखशेषः कार्य इति 'एष' उक्तलक्षणो विधानं विधिः प्रकार इत्यर्थो 'भणितः प्रतिपादितो जिनादिभिः, क्व -सूत्रस्य | निजनाभिधेयेन सार्धमनुकूलो योगोऽनुयोगः सूत्रान्वाख्यानमित्यर्थः, तस्मिन्ननुयोग इति गाथार्थः, आह-परिनिष्ठा सप्तम इत्युक्तं, | जयश्चानुयोगप्रकाराः, तदेतत् कथमिति, अत्रोच्यते, विनेयमणं विज्ञाय त्रयाणामन्यतमप्रकारेण सप्तवारकरणादविरोधादित्योपविने| यविषयं तावत् सत्रं, न पुनः स एव नियमविधिः, उद्घट्टितजविनेयानां सकृत् श्रवण एवाशेपग्रहणदर्शनादलं विस्तरेण ।। 'सेत'मित्यादि ॥(५९-२५९)।। तदेतत् श्रुतज्ञानमिति निगमन, 'सेत'मित्यादि, तत् परोक्षमिति निगमनमेव । नन्द्यध्य| नविवरणं समाप्तम् ।। यदिहोत्सूत्रमज्ञानाद् , व्याख्यातं तदू बहुतैः । क्षन्तव्यं कस्य सम्मोहश्छवस्थस्य न जायते ॥ १॥ नन्यध्ययनविवरणं कृत्वा यदवाप्तमिह मया पुण्यम् । तेन खलु जीवलोको लभतां जिनशासने नन्दीम् ॥ २॥ कतिः सिताम्बराचार्यजिनभट्टपादसेवकस्थाचार्यश्रीहरिभद्रस्पेति। नमः श्रुतदेवतायै भगवत्यै। समाप्ता नन्दिटीका।।ग्रन्थाग्रं२३३६ ॥११ दीप अनुक्रम [१६२ १६३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः मुनिश्री दीपरत्नसागरेण पुन: संपादित: (आगमसूत्र ४४) “नन्दीसूत्र” (हारिभद्रिया-वृत्ति:) परिसमाप्तं ~131
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy