________________
आगम (४४)
[भाग-7] "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्तिः)
............. मूलं ५७] / गाथा ||८२-८४||
नन्दी
प्रत सूत्रांक [५७]] गाथा ॥८२८४||
J&| विसालात्ति सभेया संजमकिरियाओ बंधकिरियाविहाणा य, तस्सवि पयपरिमाणं णय कोडीओ । चोइसमं लोगबिंदुसार, तं च गडिकानुहारिभद्रीया
| योगे इमम्मि लोए सुअलोए वा बिंदुमिव अक्खरस्स सव्वुत्तमं सब्यक्खरसन्निवायपरितत्तणओ लोगबिन्दुसारं भणिय, तस्स य पयपवृत्ती रिमाणं अद्धत्तेरसपयकोडीओ । से तं पुश्वगते ।
चित्रान्तर॥१०९॥
| मंडिकाः ___ 'से किं तमित्यादि, अनुरूपः अनुकूलो वा योगोऽनुयोगः, सूत्रस्य निजेनाभिधेयेन सार्द्धमनुरूपः संबंध इत्यर्थः, सच | द्विविधः प्रज्ञप्तस्तद्यथा-मूलप्रथमानुयोगश्च गण्डिकानुयोगश्च, 'से किं तमित्यादि, इहैकवक्तव्यताप्रणयनान्मूलं तावत्तीर्थकरास्तेषां प्रथमः-सम्यक्त्वाप्तिलक्षणपूर्वभवादिगोचरोऽनुयोगो मूलप्रथमानुयोगः, तथा चाह-'मूलपढमाणुयोगे ण'मित्यादि, सूत्रसिद्ध यावत् 'से तं मूलपढमाणुयोगे । 'से किं तमित्यादि,इहकवक्तव्यतार्थाधिकारानुगता गण्डिका उच्यन्ते तासामनुयोगः-अर्थ-दा | कथनविधिः गण्डिकानुयोगः,तथा चाह-'गंडियाणुयोगे णमित्यादि,तत्थ कूलगरगंडियासु कुलगराणं विमलवाहणादीणं पुन्यज४म्मणामादि काहिज्जइ,एवं सेसासुवि अभिधाणवसतो भावेयव्वं जाव चित्ततरगंडियाओ,चित्रा:-अनेकार्थी अन्तरे-ऋपभाजिततीय-11
करान्तरे गण्डिका-एकवक्तव्यताधिकारानुगताः, एतदुकं भवति-ऋषभाजिततीर्थकरान्तरे तवंशजभूपतीनां शेषगतिगमनव्युदासेन शिषगतिगमनानुत्तरोपपातप्राप्तिप्रतिपादिकाश्वित्रान्तरगण्डिका इति । एयासि परूवणे पुवायरिएहिं इमो विही दिडो
॥१०॥ ____ आदिच्चजसाईणं उसमस्त पउपए परवाणं । सगरसुताण सुबुद्धी इणमो संखं परिकहेइ ॥१॥ चोदस लक्खा सिद्धा णिव| वीणिको य होति सम्बढे । एकिकट्ठाणे पुण पुरिसजुगा होतऽसखेज्जा ॥२सा पुणरवि चोदसलक्खा सिद्धा णिवतीण दोनि सव्ववे।
AUGALASSETSASSASSASSASSAI
दीप अनुक्रम [१५०१५४]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
~122