________________
आगम (४४)
[भाग-7] "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............. मूलं ५७] / गाथा ||८२-८४||
नन्दी
प्रत सूत्रांक
शबष
[५७]
गाथा ॥८२८४||
नन्दाठिाएगा पयकोडीओ । वितियं अग्गेणियं, तस्थवि सम्वदव्वाण पज्जवाण य सम्बजीवाजीवविसेसाण य अग्ग-परिमाणं बभिज्जतित्ति पालाअग्गेणीयं, तस्स पयपरिमाणं छाउति पयसबसहस्साणि । ततियं वीरियपवाय, तत्थवि अजीवाणं जीवाणं सकम्मेतरं वीरियं पव
यह ति पीरियप्पवायं, तस्स विसत्तरिय पयसमसहस्साणि । चउत्थं अत्थिणत्थिपवाय, जं लोए जहा वा अस्थि जहावा णत्थि अथवा ॥१०॥ सियवादाभिपाततो जहेबास्ति नास्तीत्येवं प्रवदति इति अस्थिणत्थिपवायं भणियं, तंपि पदपरिमाणतो सहि पदसयसहस्साणि ।
पंचम णाणपवादति, तम्मि मतिणाणादिपंचकस्स गाहेण परूवणा जम्हा कया तम्हा णाणप्पवायं, तम्मि पदपरिमाणं एगा कोडी एगपदा । छटुं सच्चप्पवाय, सच्च-संजमो सच्चवयणं चा, तं सच्चं जत्थ सभेयं सपडियक्खं च वनिज्जइ तं सच्चप्पवाय, तस्स पदपरिमाणं एगा पयकोडी छप्पयाहिया । सत्तम आयप्पवायं, आयत्ति आत्मा, सोऽणेगहा जत्थ णयदरिसणेहिं बभिज्जइते आयप्पवायं, तस्सवि पदपरिमाण छब्बीस पदकोडीओ | अट्ठमं कम्मप्पवायं, णाणावरणादियं अट्ठविहं कम पयतिठिअणुभागपदेसादिएहिं भेदेहिं अन्नेहि य उत्तरुत्तरभेदेहि जत्थ वन्निज्जइ त कम्मप्पवायं, तस्सवि पयपरिमाणं एगा पयकोडी असीति च पयसहस्सा भवंति । णयमं पच्चक्खाणप्पवायं, तस्स य पदपरिमाणं चरासीति पयसहस्सा भवंति । दसम विज्जाणुप्पवायं, तत्थ
अणगे विज्जालिसया वणिया, तस्स य पदपरिमाणं एगा पयकोडी दस पयसहस्सा । एकारसमं अवंझत्ति, बझं णाम णिप्फलं जण बंशमवं, सफलमित्यर्थः, सव्वे णाणतवसंजमजोगा सफला बभिज्जति, अप्पसत्था य पमादादिया सब्बे असुहफला वत्रिया,
अतो अझं, तस्सवि पयपरिमाण छब्बीस पदकोडीओ । वारसमं पाणाउं, तस्थ आउं-प्राणविधान सव्यं सभेयं अन्ने य प्राणा वनिता, तस्स पयपरिमाणं एगा पयकोडी छप्पनं च पदसयसहस्साणि । तेरसमं किरियाविसालं, तत्थ कायकिरियाहिंसादओ।
ANSWERS
दीप
१०८॥
अनुक्रम [१५०१५४]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
~121