________________
आगम (४४)
[भाग-7] “नन्दी- चूलिकासूत्र-१ (मूलं+वृत्तिः )
............. मूलं [१७] / गाथा ||८२-८४||
.......
पखेंगत
प्रत सूत्रांक [५७]] गाथा ॥८२८४||
नन्दी- छिमछेदणइयाई, 'ससमयसुत्तपरिवाडीए' नि सुत्न, एत्थं जो णी सुसं छिन छदेणं इच्छइ सो छिमछेदणओ, जहा-"धम्मो रमाया मंगलमुकिट्ठ' ति सिलोगो सुत्चत्यो पलेयं छेदनयाठओ ण वितियादिसिलोए अवेक्खह, प्रत्येककल्पितपर्यन्त इत्यर्थः, एयाणि 2 वृत्ती
एवं बावीसं ससमया सुत्तपारवाडीए सुत्नाणि ठियाणि, तथा इच्चेझ्याई बाबीस सुत्ताई अच्छिन्नछेदणाइयाई आजीवियसुत्तपरिवा-18 ॥१०॥ डीएत्ति सुत्तमेव इति णओ सुतं अच्छिन्न छदेण इच्छइ सो अछिन्नछेदणयो,जहा धम्मो मंगलमुक्किट्ठति सिलोगो,एस चेव अत्थओ
वितियादिसिलोगमयेक्खमाणोनि वितियादिया य पढमति अन्योऽन्यसापेक्षा इत्यर्थः, एयाणि बावीस आजीवियगोसालपवत्तियपासंडपरिवाडीए. अक्सररयणविभागडियाणिवि अस्थतो अन्नोन्नमवेक्खमाणाणि हवंति, इच्च्चेयाई इत्यादि सुच, तत्थ 'तिकणियाई' ति नयत्रिकाभिप्रायश्चिन्त्यन्त इत्यर्थः, त्रैराशिकावाजीविका एवोच्यन्ते, तथा 'इच्चेताई' इत्यादि सूत्र, एत्थ 'चउणइयाई' ति नयचतुष्काभिप्रायतचिन्तयत इति भावना, एवमेवे' त्यादि सूत्रम्,एवं चउरो बावीसाओ अड्ढासीतिसुत्ताई भ| वंति से तं सुत्ताई' निगमनवाक्यम् । 'से किं तं पुव्वगते इत्यादि, कम्हा पुण्यगतं,उच्यते, जम्हा तित्थगरो तित्थपवत्तणकाले गणघराणं सबसुत्ताधारतणतो पुच्वं पुन्वगयसुत्तत्थं भासह तम्हा पुव्याचि भाणिया, गणघरा पुण सुत्तरयणं करेन्ता आया| रादिकमेण रएंति ठबंति य, अनायरियमतेणं पुण पुव्वगयमुत्तत्थो पुव्वं अरहया मासिओ गणधरेहिवि पुव्वगर्य सुयं चेव पुवं रइयं, पच्छा आयारादि, चोदक आह-णणु पुव्वावरविरुद्ध, कम्हा?,जम्हा आयाराणज्जुचीए माण यं-सव्वेसिं आयारो० गाहा, सत्यमुक्तं, किंतु सा ठपणा, इमं पुण अक्खररयणं पडच्च भणियं, पूर्व पूर्वाणि कृतानीत्यर्थः, ताणे य उप्पायपुब्बादीणि चोइसपुब्बाणि पन्नचाणि, पढम उप्पायपुव्वं, वत्थ सब्बदन्वाणं पज्जवाण य उपायभावमंगीकार्ड पनवणा कया, तस्स य पयपरिमाणं
रस्साकसक
दीप
०७॥
अनुक्रम [१५०१५४]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
~120