SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ आगम (४४) [भाग-7] "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्ति:) ............. मूलं [१७] / गाथा ||८२-८४|| प्रत सूत्रांक नन्दीहारिभद्रीय वृत्ती दिखत्राणिच [१७] ॥१०६॥ गाथा ॥८२८४|| 'से किं त' मित्यादि । (५७-२३५)॥ दृष्टयो दर्शनानि, बदनं बादः, दृष्टीनां वादः दृष्टिवादः, 'दृष्टीनां वा पातो परिकर्माणि यत्रासौ दृष्टिपातः, सर्वनयदृष्टय एवेहाख्यायन्त इत्यर्थः, तथा चाह--दृष्टिवादेन दृष्टिपातेन दृष्टिवादे दृष्टिपाते वा सर्वभावप्ररूपणाडू आख्यायते, ‘से य समासओ पंचविहे पन्नत्ते' इत्यादि, सर्वमिदं प्रायो व्यवच्छिचे तथापि लेशतो यथाऽगतसम्प्रदाय किंचिद् I व्याख्यायत इति, तत्र सूत्रादिग्रहणयोग्यतासम्पादनसमर्थानि परिकर्माणि, गणितपरिकर्मवत् , तं च परिकम्मसुर्य सिद्धसेणियादिप| रिकम्ममूलभेदतो सत्तविह, उत्तरभेदतो तेरासीतिविह, माउगपदानि, एयं च सर्व मूलुत्तरभेदं सुत्तत्थतो बोच्छिदं यथागतसम्प्र-15| दाय वा वाच्यं, एएसि परिकम्माण छ आदिमा य परिकम्मा ससमइया चेव, गोसालयपत्तिया आजीवगपासंडिसिद्धृतमएण पुण चुयअचुयसेणियापरिकम्मसहिया सत्त पनविज्जति, इयाणिं परिकम्मे णयचिंता, तत्थ गमो दुविहो-संगहितो असंगहितो यः | संगहिओ संगहं पविट्ठो, असंगहिओ ववहारं, तम्हा संगहो ववहारो ऋजुसुत्तो सद्दादिया य एको एवं चउरो णया, एतेहिं चउहिट णएहि छ ससमइयाई परिकम्माई चितिजति, अतो भणियं-छ चउक्कणया भवति, ते चेव आजीविया तेरासिया भणिया, कम्हा', उच्यते, जम्हा ते सव्वं जगत् त्र्यात्मकमिच्छन्ति, यथा जीवोऽजीवो जीवाजीवा, लोए अलोए लोयालोए, सते. असते संतासंते, एवमादि, णयचिंताए ते तिविहं णयभिच्छंति, तंजहा-दबहितो पज्जवट्टितो उभयडिओ, अओ भणियं-सत्त तेरासियति, सत्त परिकम्माइं तेरासियपासंडत्था, तिबिहाए णचिंताए चिंतयन्तीत्यर्थः, से तं परिकम्मति निगमन । 'से किं तं सुत्ताई,२ उज्जुसुयादियाई यावीसं भवंति' इह सर्वद्रव्यपर्यायनयाद्यर्थसूचनात् सूत्राणि, अमून्यपि च सूत्रार्थतो व्यवच्छिन्नान्येवर यथाऽऽगतसम्प्रदायतो वा वाच्यानि, एतानि चेव चावीस सुत्चाई विभागतो अट्टासीति हवंति कथं ,उच्यते, इच्चेयाई बावीस सुत्ताई II दीप अनुक्रम [१५० १५४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: ... अथ अंगप्रविष्ट-सूत्राणां वर्णनं आरभ्यते, तदन्तर्गत 'दृष्टिवाद' सूत्रस्य वर्णनं | ~119~
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy