SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ आगम [भाग-7] "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्ति:) .... मूलं ४७-४९] | गाथा ||८१...|| (४४) प्रत नन्दी हारिभद्रीय दया सूत्रांक पत्ती" ॥१०२॥ [४७-४९] गाथा ||८१..|| दिवष्टसु स्थानेषु, एकत्र मेलिता द्वात्रिंशदिति । सर्वसङ्ख्या प्रतिपादयबाह-'तिण्हं तेसट्ठाण' मित्यादि, त्रयाणां त्रिषष्ट्याधि- समबायाकानां प्राबादुकशतानां, विचित्रकैकनयमतावलम्बिना प्रवादिशतानामित्यर्थः, ब्यूह-प्रतिक्षेपं कृत्वा स्वसमयः स्वसिद्धान्तः | स्थापते, शेष किंचित् व्याख्यातं किंचित् सुगममिति यावत् 'सेते सूयगडे' ति कण्ठ्यम् ॥ 'से किंत'मित्यादि ॥(४८.२३८)।। अथ किं तत् स्थानं ?, तिष्ठन्त्यस्मिन् प्रतिपाद्यतया जीवादय इति स्थानं, तथा चाह'ठाणे ण' मित्यादि, स्थानेन स्थाने वा जीवाः स्थाप्यन्ते, व्यवस्थितस्वरूपप्रतिपादनायेति हृदय, शेष प्रायो निगदसिद्धमेव, नवरं 'टंक'त्ति छिनतई टरकं 'कति पश्यतोवर, जहा बेयस्सोवरिं नव सिद्धाययणादिया कडा, 'सेल ति हिमवंतादिया || | सेला, 'सिहरिणीति सिहरेण सिहरिणोति, ते यं वेयढाइया 'पन्भार'त्ति जं कूड उवरि अंबखज्जुयं तं पम्भारं,जं वा पन्बयस्स 8 उवरिभागे हरिथकुंभागिती कुहुहं णिग्गय तं पम्भार भन्नइ 'कुंड'त्ति गंगादीणि कुंडानि 'गुहति तिमिसादिया गुहा 'आगरा | रुप्पसुवबरयणादिउप्पत्तिवाणा आगरा 'वह'त्ति पोंडरीयादीया दहाणदीउति गंगासिंधुमादीओ, शेष क्षुण्णार्थ यावनिगमनमिति । ___'से किं तमित्यादि (४९-२२९॥ अथ कोऽयं समवायः!, सम् अब अयः समवायः,सम्यगधिकपरिच्छेद इत्यर्थः, तद्धेतुकच ग्रन्थोऽपि समवायः,तथा चाह-समवायेन समवाय वा जीचाः समाश्रीयन्ते, अविपरीतस्वरूपगुणभूषिता बुध्ध्या अंगीक्रियन्त इत्यर्थः, अथवा जीवाः समस्यन्ते-कुप्ररूपणाभ्यः सम्यकारूपणायां विप्यन्ते. शेष निगदसिद्धमानिगमनम् । नवरं 'एगादियाण ॥१०२॥ PIमित्यादि, अत्रकायेकोचरं स्थानशतं भवति, यथा 'एगे आया' इत्यादि, शेष पत्रसिद्धं यावभिगमनमिति । दीप अनुक्रम [१४०१४२] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: |... अथ अंगप्रविष्ट-सूत्राणां वर्णनं आरभ्यते, तदन्तर्गत 'स्थान एवं समवाय' सूत्रयो: वर्णनं । ~115
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy