________________
आगम (४४)
[भाग-7] "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्तिः)
... मूलं [४७] / गाथा ||८१...||
प्रत
सूत्रांक
[४७] गाथा ||८१..||
कामचकांग नन्दा व्याः, एतेषां हि पुण्यापुण्यविवर्जितपदार्थसप्तकन्यासस्तथैव जीवस्याधः स्वपरविकल्पभेदद्वयोपन्यासः, असत्वादात्मनो नित्याहारिभद्रीय
स्थानांग च वृत्तौ IN
नित्यभेदी न स्तः, कालादीनां तु पञ्चानां पष्ठी यदृच्छा न्यस्यते, पश्चाद्विकल्पाभिलापः नास्ति जीवः स्वतः कालत इत्यादयः पडेच 2
विकल्पाः, एकत्र द्वादश, एवमजीवादिपपि षट्सु प्रतिपदं द्वादश विकल्पाः, एवं द्वादश सप्तगुणाश्चतुरशीतिविकल्पा नास्तिका-1 ॥१०॥ नामिति । 'सत्तट्ठीए अन्नाणियवादीण' ति सप्तषष्टिरज्ञानिकवादिना, क्रिया प्राग्वत , तत्र कुत्सितं ज्ञानमज्ञानं तदेषामस्तीत्य
ज्ञानिकाः, नचैवं लघुत्वात् प्रक्रमस्य प्राग् बहुव्रीहिणा भवितव्यं, ततश्चाजाना इति स्यात्, नैष दोषः, ज्ञानान्तरमेवाज्ञान, मिथ्यादर्शनसहचरित्वात्। ततश्च जातिशब्दत्वात् गौरखरवदरण्यमित्यादिवदवानिकत्वमिति, अथवा अज्ञानेन चरन्ति तत्प्रयोजना वा अज्ञानिकाः, असंचित्यकृतपन्धवैफल्यादिप्रतिपत्तिलक्षणाः, तेच अमुनोपायेन सप्तपष्टिातव्याः, तत्र जीवादीन् नव पदार्थान पूर्ववत् । व्यवस्थाप्य पर्यन्ते चोत्पत्तिमुपन्यस्याधः सप्त सदादयः उपन्यसनीयाः, सत्त्वमसत्वं सदसवं अवाच्यत्वं सदवाच्यत्वं असदवाच्यत्वं सदसदवाच्यत्वमिति च, एकैकस्य जीवादेः सप्त सप्त विकल्पात एते नव सप्तकाः त्रिषष्टिः, उत्पत्तेस्तु चत्वार एवाचा विकल्पाः | तयथा-सत्त्वमसचं सदसच्च अवाच्यत्वं चेति, त्रिषष्टिमध्ये प्रक्षिप्ताः सप्तपष्टिर्भवन्ति, को जानाति जीवः समित्येको विकल्पः, ज्ञातेन वा किं, एवं असदादयोऽपि वाच्याः, उत्पत्तिरपि किं सतोऽसतो सदसतोऽवाच्यस्येति वा को जानातीत्येतत्, न कश्चि
दपीत्यभिप्राय: 'बत्तीसाए घेणइयवादीणं' द्वात्रिंशतो वैनयिकवादिना, क्रिया पूर्ववत्, तत्र विनयेन चरन्ति बिनयो वा प्रयोग जिनमेपामिति वैनयिका, एते चानवधृतलिङ्गाचारशास्त्रा विनयप्रतिपत्तिलक्षणा अमुनोपायेन द्वात्रिंशदवगन्तव्याः सुरनृपतिज्ञा लतियसिस्थविराधममातृपितृणां प्रत्येकं कायेन वाचा मनसा दानेन च देशकालोपपन्नेन विनयः कार्यः इत्येते चत्वारो भेदाः सुरा-14
ESSARKEST-SERE
दीप अनुक्रम [१४०]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः | ... अत्र मूल संपादने सूत्रकृतांग-स्थानांग इति मुद्रितं, तत् मुद्रण स्खलना मात्र, एते पृष्ठे 'सूत्रकृतांग' सूत्र परिचय एव वर्तते
~114