________________
आगम (४४)
[भाग-7] "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्तिः )
..... मूलं ४७] / गाथा ||८१...||
प्रत
सूत्रांक
[४५-४६] |
गाथा ||८१..||
नन्दा- ज्ञातृभ्यः प्रधानतर इत्यर्थः, एवं चरणकरणपरूवणया आधविज्जतीत्यादि, निगमनवाक्यं भावितार्थमेव ।।
सूत्रकृतांग हारिभद्रीय
से किं तं सूयगडे (४७-२१२)॥ 'सूच सूचायाँ' सूचनात सूत्र सूत्रेण कृतं गूत्रकृतं, तब लोक्यते अनेन वाऽस्मिन् वा वृत्ती
लोक सूच्यत इत्यादि निगदसिद्धं यावत् 'आसीतस्स किरियावादिसतस्स' अशीत्यधिकस्य क्रियावादिशतस्य, व्यूह ॥१०॥ कृत्वा स्वसमयः स्थाप्यत इति योगः, एवं शेषपदेष्वपि क्रिया योजनीयेति, तत्र न कर्तारं बिना क्रियासम्भव इति तामात्मसमवा-131
यिनी बदन्ति सच्छीलाच येते क्रियावादिनः, ते पुनरात्माद्यस्तित्वप्रतिपत्तिलक्षणाः अमुनोपायेनाशीत्यधिकशतसङ्कथा विज्ञेया, जीबाजीवाश्रवबन्धसंबरनिर्जरापुण्यपापमोक्षाख्यान् नव पदार्थान् विरचय परिपाट्या जीवपदार्थस्याधः स्वपरभेदायुपन्यसनीयो, तयोरधो नित्यानित्यभेदो, तयोरप्यधः कालेश्वरात्मनियतिस्वभावभेदाः पञ्च न्यसनीयाः, पुनथैवं विकल्पाः कर्तव्याः अस्ति जीवः स्वतो नित्यः कालत इत्येको विकल्पः, विकल्पार्थश्चायं-विद्यते खल्वात्मा स्वेन रूपेण नित्यक्ष कालवादिनः, उक्तनवाभिलापेन ।
द्वितीयो विकल्प ईश्वरकारणिनः, तृतीयो विकल्पः आत्मवादिनः 'पुरुष एवेदं सर्व मित्यादि, नियतिवादिनचतुर्थविकल्पः, पञ्चदिमविकल्पः स्वभाववादिनः, एवं. स्वत इत्यजहता लब्धाः पञ्च विकल्पाः, एवमनित्यत्वेनापि दशैव, एते विंशतिर्जीवपदार्थेन ।
लब्धाः, अजीवादिष्वप्यष्टस्त्रेवमेव प्रतिपदं विंशतिर्विकल्पानाम् , अतो विंशतिर्नवगुणा शतमशीत्युत्तरं क्रियावादिनामिति ।। 'चउरासीते अकिरियावादीणं चतुरशीतेरक्रियावादिनां, क्रिया पूर्ववत्, न हि कस्पचिदव्यवस्थितस्य पदार्थस्य क्रिया 13॥१०॥ समस्ति, तद्भावे चावस्थितेरभावादित्येवंवादिनोऽक्रियावादिनः, तथा चाहुरेके-"क्षणिकाः सर्वसंस्काराः, अस्थितानां कुतः क्रिया। भूतिया क्रिया सैव, कारक सैव चोच्यत ॥१॥" इत्यादि, एते चारमादिनास्तित्वप्रतिपनिलक्षणा अमुनोपायन चतुरशीविद्रष्ट-19
दीप अनुक्रम [१३८
१३९]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः |... अथ अंगप्रविष्ट-सूत्राणां वर्णनं आरभ्यते, तदन्तर्गत 'सूत्रकृत्' सूत्रस्य वर्णनं |
~113