________________
आगम
(४४)
प्रत
सूत्रांक
[४५-४६]
गाथा
||..||
दीप
अनुक्रम
[१३८
१३९]
नन्दीहारिभद्रीय वृचौ
॥ ९९ ॥
[भाग-7] "नन्दी"- चूलिकासूत्र- १ (मूलं+ वृत्तिः)
मूलं [४५-४६] / गाथा || ८१...||
बहुबहुअयरो पयग्गेणं'ति, इह सुत्तालावयपदेहिं सहितो बहु बहुयरो य वक्तव्य इत्यर्थः, अथवा दो सुयखंभा पणुवीसं अज्झयणानि एवं आयारग्गसहितस्स आयारस्स प्रमाणं भाषियं अट्ठासपयसहस्साणि पुण पढमसुयक्खंधस्स णवंभचेरमतियस्स् पमाणं, विचितत्थवद्धाणि य सुत्ताणि गुरुवदेसतो तेसिं अत्थो जाणियम्वो, संखेज्जा अक्वरा संख्येयान्यक्षराणि, वेढादीनां संख्येयत्वात्, अणन्ता गमाः इह गमा अर्थगमा गृहयन्ते, अर्थपरिच्छेदा इत्यर्थः ते चानन्ताः, एकस्मादेव सूत्रात्तद्धर्मविशिष्टानन्तधर्मात्मकवस्तुप्रतिपत्तेः अन्ये तु व्याचक्षते अभिधानाभिधेयवशतो गमा इति, ते चानन्ताः, ते पुनरनेन विधिना अवसेयास्तद्यथा सुयं मे आउ ! ते भगवया आउसंत भगवया सुयं मे आउसंवदा, सुर्य मे आउसे तर्हि सुर्य मे आउर्स, आउसे सुयं मे, आसुर्य मया तूं सुयं मया, आ तथा सुयं मया, आ तर्हि सुयं मया आ, एवमादिभिर्भण्यमानं किलानन्तगममिति, अनंता पज्जया स्वपरभेदभिना, अक्षरार्थपर्याया इत्यर्थः, परिता तसा व्यस्यन्तीति त्रसा-द्वीद्रियादयस्ते च परिचा, अनंता थावरा वनस्पतिकायसहिताः परिगृह्यन्ते सासयकरणियद्धणिकाइयत्ति शाश्वता द्रव्यार्थतया ऽविच्छेदेन प्रवृत्तेः कृताः पर्यायार्थतया प्रतिसमयम न्यथात्वावाप्ता निवद्धाः सूत्र एव निकाचिता नियुक्तिसंग्रह। हेतूदाहरणादिभिः जिणपन्नत्ता जिनैः प्रज्ञप्ता भाषाः पदार्थः, आधविज्जतीत्यादि धुवगण्डिका पूर्ववत् । साम्प्रतमाचारांगग्रहणफलप्रतिपादनायाह से एव' मित्यादि, स इत्याचारंगग्राहकोऽभिसम्बध्यतेः एवं आपत्ति अस्मिन् भावतः सम्यगधीते सति एवमात्मा भवति, तदुक्तक्रियापरिणामात्माव्यतिरेकात् स एव भवतीत्यर्थः एवं क्रियासारमेव ज्ञानमिति ख्यापनार्थ क्रियापरिणाममभिधायाधुना ज्ञानमधिकृत्याह- 'एवं णाय'ति इदमधीत्य एवं ज्ञाता भवति यथैवेोक्तमिति, एवं विनायत्ति एवं विविधो विशिष्टो वा ज्ञाता विज्ञाता एवं विज्ञाता भवति, तन्त्रान्तरीय
सूत्रकृतांगं
~ 112 ~
॥ ९९ ॥
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः ••• अत्र मूल संपादने सूत्रकृतांग इति मुद्रितं, तत् मुद्रण स्खलना मात्र, एते पृष्ठे 'आचार' सूत्र परिचय एव वर्तते