SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ आगम [भाग-7] "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्ति:) ... मूलं ४५-४६] / गाथा ||८१...|| (४४) प्रत आचार सूत्रांक प्रची *4%AE [४५-४६] गाथा ||८१..|| नन्दी- पानियुक्तिरिति, एताश्च निक्षपनियुक्त्याधाः संख्येया इति, संखेज्जाओ परिवत्तीओ द्रव्यादिपदार्थाभ्युपगमाः प्रतिपत्तय', प्रतिहारभद्रीय वायभिग्रहविशेषा वा 'से ण' मित्यादि, स आचारः णमिति बाक्यालंकारे अंगार्थतया अंगायत्येन, अर्थग्रहण परलोकचिंता प्रति सत्रादर्थस्य गरीयस्त्वख्यापनार्थ, सत्रार्थोभयरूपो वाऽयमिति ख्यापनार्थ प्रथममंग स्थापनामधिकृत्यायमंगमित्यर्थः, द्वौर ॥९८॥ श्रुतस्कन्धी अध्ययनसमुदायलक्षणी, पंचविंशतिरध्ययनानि, तयथा- सत्थपरिमा १ लोगविजयो २ सीतोसणिज्ज ३ सम्म ४ आवंति ५ धुन ६ विमोहो ७ महापरिन्नो ८ वहाणसुये ९॥ १० ॥ पढमो सुबखंधो । पिंडेसण १ सेज्जि २ रिया ३ भासज्जाया य ४ वत्थ ५ पाएसा ६ | उग्गहपडिमा ७ सत्त य सचिकया ७ भावण १५ विमुत्ती १६ ॥ २॥ एवमेतानि निशीथवाजोनि पंचविंशतिरध्ययनानि, तथा पंचाशीत्युद्देशनकालाः, कथं , उच्यते, अंगस्य श्रुतस्कन्धस्याध्ययनस्योद्देशकस्य च एतेषां चतुर्णामप्येक एव, एवं सत्थपरिभाए सत्त उद्देसणकाला, लोगविजयस्स छ सीओसणिज्जस्स चउरो संमत्तस्स चउरो लोगसारस्स छ धुतस्स* पंच एवं विमोहज्झयणस्स अट्ठ, महापरिआए सत्त७ उवहाणसुत्तस्स चउरो, पिंडेसणाए एकारस ११ सेज्जाए तिमि ३इरियाए द तिनि ३ भासज्जाए दोनि २ वत्थेसणाए दो २पाएसणाएं दो २ उग्गहपडिमाए दोनि २ सत्तिक्याए सत्त ७ भावणाए एको १ विमुत्तीए एको१, एवमेए संपिडिया पंचासीई 'भवन्ति, एत्थ संगहगाहा-सत्त य छच्चउ चउरो छ पंच अढेच सच चउरो य । एकार ति तिय दो दो दो दो सचेक एको य ॥१॥ एवं समुद्देशनकालावि भाणियब्वा । अष्टादश पदसहस्राणि पदाग्रेण, इह यित्रार्थोपलब्धिस्तत् पदं, चोदक आह. यदि दो सुतक्खंधा पणुवीसं अायणाणि अट्ठारस पदसहस्राणि पदग्गेणं भवन्ति तो जैसे भाणयं 'णवयंभचरमइओ अट्ठारसपदसहस्सियो बेउ'त्ति एवं विरुज्झइ, आचार्य आह-णणु एत्थवि भाणियं 'हवह य सपंचचूलो C ॥९८॥ दीप अनुक्रम [१३८ १३९] AR पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: ~111
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy