________________
आगम
(४४)
प्रत
सूत्रांक
[४५-४६] गाथा
॥८९.. ।।
दीप
अनुक्रम
[१३८
१३९]
नन्दी
हारिभूद्रीय वृचौ
॥ ९७ ॥
[भाग-7] "नन्दी”- चूलिकासूत्र - १ (मूलं + वृत्तिः)
मूलं [४५-४६] / गाथा ||८१...||
वैनयिकं फलं कर्मक्षयादि शिक्षा ग्रहणासेवनाभेदभिन्ना, विनेयशिक्षेत्यन्ये विनेयः शिष्यः, भाषा सत्या १ असत्यामृषा २ च अभाषा असत्या १ सत्यामृपा २ वा चरणं व्रतादि करणं-पिण्डविशुध्ध्यादि 'जातामातविसीओ 'ति यात्रा- संयमयात्रा मात्रा तदर्थमेवाहारमात्रा वर्त्तनं वृत्तिः, विविधेरभिग्रहविशेपैरिति, आचारथ गोचरवेत्यादिद्वन्द्वः क्रियते, ततथाचारगोचरविनयवैनयिक शिक्षामापाचरणकरणयात्रामात्रावृत्तय आख्यायन्ते इह च यत्र क्वचिदन्यतरोपादाने अन्यतरगतार्थाभिधानं तत् सर्व तत्प्राधान्यख्यापनार्थमेवावसेयं, सो य समासती इत्यादि, स आचारः समासतः संक्षेपतः पंचविधः प्रज्ञप्तः, तद्यथा ज्ञानाचारः- काले विषए बहुमाणे उवहाणे तह अनिण्हवणे । वंजण अत्थ तदुभए अडविहो णाणमायारो ॥ १ ॥ दर्शनाचार:- 'मिस्संकिय णिकखिय निव्वितिगिच्छा अमृढदिट्ठी य । उधवूह थिरीकरणे वच्छल पभावणे अड्ड || २ || अतिसेस इड्डि आयरिय वादि धम्मकधि खमग मिती । दिज्जा राया गणसम्मया य तित्थं पभावेति ॥ ३ ॥ चारित्राचारः पणिहाणजोगजुतो पंचहिं समितिहिं तिहि य गुतीहि । एस चरितायारो अट्ठविहो होति नायब्यो ॥ ४ ॥ तथाचारः चारसविहम्मिवि तवे सम्भितरबाहिरे जिणुवदिट्टे । अगिलाऍ अणाजीची णायव्वो सो तवायारो ।। ५ ।। वीर्याचारः अणिगृहियवलविरिओ परक्कमह जो जहुत्तमाउत्तो। जुंजति य जहाथामं णायण्यो वीरियायारो || ४ || 'आधारे णं परिता वायणा' आचारे णमिति वाक्यालंकारे परित्ता-संख्येयाः, आद्यन्तोपलब्धेरनन्ता न भवतीत्यर्थः, का?, वाचनाः-सूत्रार्थप्रदानलक्षणाः, अवसर्पिणीकालं वा प्रतीत्य, परित्तत्ति संख्येयान्यनुयोगद्वाराणि उपक्रमादीनि अध्ययनानामेव संख्येयत्वात् प्रज्ञापकवचन गोचरत्वात् संखेज्जा वेढा, बेढा छन्दोविशेषा, संखेला सिलोगा श्लोकाः प्रतीता अनुष्टुप छन्दसा, संखेज्जाओ णिज्जुतीओ नियुक्तानां युक्तिर्नियुक्तयुक्तिरिति वाच्ये युक्तशब्द लो
आचारांग
110~
॥ ९७ ॥
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४ ] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः