SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ आगम (४४) [भाग-7] "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्तिः) ... मूलं ४५-४६] / गाथा ||८१...|| प्रत B5*555 आचारांग सूत्रांक [४५-४६] गाथा ||८१..|| नन्दी- पमाणभूयसुत्तणिज्जूहणसमत्था अनकालिगावि ते एत्य अहिगया, एए ते सुप्पसिद्धप्पइन्नगणिज्जूहगा चेव ददुव्वा, यत आह- हारिभद्रायाला अथवेत्यादि, अथवेति प्रकारान्तरप्रदर्शन, यस्य ऋषभादेस्तीर्थकृतः यावन्तः शिष्या औत्पत्तिक्या वैनयिक्या कर्मजया पारि- वृता राणामिक्या च चतुर्विधया बुध्ध्या उपपेताः-समन्विताः तस्य तावन्त्येव प्रकीर्णकसहस्राणि, प्रत्येकघुद्धा अपि तावन्त एव, अत्रै-18 १९६४के व्याचक्षते-किल प्रत्येकबुद्धब्धान्येव तान्यवगन्तव्यानि, प्रकीणकप्रमाणेन प्रत्येकबुद्धप्रमाणप्रतिपादनात, स्यादेतत्-प्रत्येक द्धानां शिष्यभावो विरुध्यत इति, एतदप्यसत् , तेषां प्रत्येकबुद्धत्वादाचार्यमेवाधिकृत्य शिष्यभावस्य निषिद्धत्वात्, तीर्थकरप्रणीतशासनप्रतिपन्नत्वेन तु तच्छिष्यभावो न विरुध्यत इति, अन्ये पुनरित्थमभिदधति सामान्येनेह प्रकीणकैस्तुल्यत्वात् प्रत्येकबुद्धानामत्राभिधानं, न तु नियोगतः प्रत्येकबुद्धदृब्धानि प्रकीर्णकाणीत्यलं विस्तरेण । 'सेत' मित्यादि, तदेतत् कालिक, तदेतदावश्यकव्य| तिरिक्तं, तदेतदनंगप्रविष्टमिति ॥ 'से किंत'मित्यादि (४५-२०९)।। अथ किं तदंगप्रविष्टम् , अंगप्रविष्ट द्वादशविध प्रज्ञप्त, तद्यथा-आचारः सूत्रकृतमित्यादि । 'से किंत'मित्यादि ।।(४६-२०९)॥ अथ किं तदाचारवस्तु, यद्धा अथ कोऽयमाचारः?, आचरणमाचारः आचर्यत इति वा आचारः शिष्टाचरितो बानाद्यासेवनविधिरिति भावार्थः, तत्प्रतिपादको ग्रन्थोऽप्याचार एवोच्यते, अनेन चाचारेण करणभूतेन श्रमणानामाचारादि आख्यायत इति योगः, अथवा आचारे णमिति वाक्यालंकारे श्रमणानां प्राग्निरूपितशब्दार्थानां निम्रन्थानां बाह्याभ्यन्तरग्रन्थरहिताना, आह-श्रमणा निग्रन्था एव भवन्ति, विशेषणं किमर्थी, उच्यते, शाक्यादिव्यवच्छेदार्थ, उक्तं च|"निगंथ सक तावस गेरुय आजीव पंचहा समणा" तत्राचारो ज्ञानाद्यनेकभेदभिन्नो गोचरो-भिक्षाग्रहणविधिलक्षणः विनयो ज्ञानादि 9425A ॥ ९६ दीप अनुक्रम [१३८१३९] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः | ... अथ अंगप्रविष्ट-सूत्राणां वर्णनं आरभ्यते, तदन्तर्गत 'आचार' सूत्रस्य वर्णनं | ~109~
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy