SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ आगम (४४) [भाग-7] "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्ति:) ..... मूलं ४४] / गाथा ||८१...|| प्रत सूत्रांक [४४] गाथा ||८१..|| नन्दी हा चंति । तथा पुफियाउत्ति इह यासु ग्रन्थपतिषु गृहबासमुत्कलनपरित्यागेन प्राणिनः संयमभावपुषिताः मुखिताः पुनः संय-10 हारिभद्रीय मभावपरित्यागतो दुःखावाप्तिमुकुलिताः पुनस्तत्परित्यागादेव पुष्पिताः प्रतिपाद्यन्ते वाः पुष्पिता उच्यन्ते । अधिकृतार्थविशे-कालिकश्रुतं वृत्ती पप्रतिपादकास्तु पुष्पचूला इति । तथा अन्धकवृष्णिनराधिपवक्तव्यताविषया अन्धकवृष्णिदशा उच्यन्ते । 'एव-14 ॥९५ ।। | माइयाई इच्चादि', एवमादीनि सर्वथा कियन्त्याख्यास्यन्त ?, चतुरशीतिप्रकीर्णकसहस्त्राणि ममवतोहतः श्रमिषभस्यादिती र्थकरस्य तथा संख्येयानि प्रकीर्णकसहस्राणि मध्यमानां-अजितादीनां पार्चपर्यन्तानां जिनवराणां, तीर्थकराणामित्यर्थः, एतानि च यावन्ति तानि प्रथमानुयोगतोऽजसेयानि, तथा चतुर्दश प्रकीर्णकसहस्राणि अर्हतः, कस्य', बर्द्धमानस्वामिनः, अयमत्र भावार्थ:-भगवता उसहस्स चउरासीति समणसाहस्सितो होत्था, पयनगझयणाणि य सव्वाणि कालियउक्कालियाणं चउरासीतिसहस्साणि, कथं , यतो ताणि चउरासीतिसमणसहस्साणि अरहंतमग्गोबदिवे ज सुयमणसरिता किंचि णिज्जूहंते ताणि सम्बाणि: पतिनगाणि, अहवा मुयमणुसारतो अपणो वयणकोसलचण जे धम्मदेसणादिसु भासते तं सब पहनग, जम्हा अणन्तगमपज्ज.. सुर दिह, तं च वयणं णियमा अजयरगमाणुवाती तम्हा तं पइन्नग, एवं चउरासीतिपइन्नगसहस्साणि भवतीत्यर्थः, एएण! विहिणा मज्झिमतित्थगराणं संखेज्जाई पइन्नगसहस्साणि, समणस्सवि भगवओ महावीरस्स जम्हा चोइस समणसाहस्सीओ उको-४ | सिया समणसम्पया तम्हा चोहसपाइयज्झयणसहस्साणि भवंति, एत्थ पुण एगे आयरिया एवं पत्राविति-किल एतं चुलसीइसह- स्सााद उसमादिजिणवराणं समणपरिमाणं पहाणमुत्तणिन्जूहणसमत्थे समणे पटुच्च भणियं, सामन्त्रसमणा पुण बहुतरा तत्काल ॥९५॥ अने भणंति उसभादीणं भवत्थाणं संचराणं एतं चुलसीदिसहस्सादिगं पमाण, पवाहेण पुणो एगतित्थेमु बहुमा दहण्या, तस्य जेल SECRECRACK दीप अनुक्रम [१३७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: ~108
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy