SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ आगम (४४) [भाग-7] "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्ति:) .... मूलं [४४] / गाथा ||८१...|| प्रत हारिभद्रीय सूत्रांक ॥९ ॥ [४४] गाथा ॥८१..|| ठाणझवसाणे सुणेमाणे चिट्ठइ, समत्ते य भणइ-सुसज्झाइयं २, वरं वरेहिति, ततो से इहलोगणिपिपासे समतिणमणिमुचलेठुकंचणे कालिकश्रुत | सिद्धिवधूणिन्भरणुरायचिने समणे पडिभण-ण मे वरेण अष्टोनि, ततो से अरुणदेवे अधिगतरजातसंवेगे पयाहिण करेत्ता बंदि-12 सा णमंसित्ता पडिगच्छइ, एवं वरुणोववायादिसुषि भाणियव्वं, उत्थानश्रुतं अध्ययनं तं पुण सिंगणाइयकज्जेसु जस्सेगकु४ लस्स वा गामस्स वा जाव रायहाणीए वा सच्चेव समणे कयसंकप्पे आसुरुते अप्पस अप्पसनलेसे विसमासणत्थे उपउत्ते समादागे उहाणसुअज्झयणं परियट्रेति एक्कं दो तिमि वा बारे, ताहे से कुले बा गामे वा जाव रायहाणी वा ओहयमणसंकप्पे बिलवते दुर्ग २ पहावंते उडेति, उब्बसतित्ति वुतं भवति, तथा समुत्थानश्रुतं अध्ययनं तं पुण समत्वकज्जे तस्सव कुलस्स या गामस्स वा जाव रायहाणीए वा सञ्चेव समणे कयसकप्ये तुढे पसण्णे पसण्णलेसे सममुहासणत्थे उवउत्ते समाणे समुट्ठाणसुतज्झयणं परियडूति एक दो तिमि वा वारे, ताहे से कुले वा जावं रायहाणीए वा पदचित्ते पसत्रमणे कलयलं कुणमाण मंदाए गतीए सललिये आगच्छद २ ता समुद्रुति, आवासेतित्ति वुत्तं भवतीत्यर्थः, एवं कयसंकप्पस्स परियट्टिन्तस्स पुन्बुट्टितं समुढेति । णागपरियावणियाओ नागपरिज्ञा, नागात्त-नागकुमारा तस्समयणिबद्धमज्झयण, से जया समणे उवउत्ते परिपट्टेति तदाऽकयसंकप्पस्सवि ते णागकुमारा तस्थस्था चेव तं समणं परियाणंति वंदंति नमसंति बहुमाणं च करेंति, सिंगणादियकज्जेसु य वरदा भवन्तीत्यर्थः, G ॥९४॥ णिरयावलिया जासु आवलियपविद्वेतरे य णिरया तग्गामिणो य णरतिरिया पसंगओ वमिति । कप्पियाउत्ति सौधर्मादिकल्पगतवक्तव्यतागोचरा प्रन्थपद्धतयः कल्पिका उच्यन्ते । एवं कल्पावसंसिकाः सोधम्मीसाणकप्पेसु जाणि कप्पषिमाणाणि ताण कप्पवर्टिसयाणि, तेसु य देवीओ जा जेण तबोविससेण उवक्त्रा इष्टुिं च पत्ता एवं चमिति जासु ताओ कप्षयडेंसियाओ बु दीप अनुक्रम [१३७] N-CAR पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: ~107-~
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy