SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [४४] गाथा ||..|| दीप अनुक्रम [१३७] नन्दीहारिभद्गीय वृत्तौ ॥ ९३ ॥ [भाग-7] "नन्दी”- चूलिकासूत्र - १ (मूलं + वृत्ति:) मूलं [४४] / गाथा ||८१...|| चक्खाणं कारेंति, एवं जत्थ अज्झयणे सवित्थरं वण्णिज्जति तदज्झयणं आउरपच्चक्खाणं, महाप्रत्याख्यानं महच्च तत् प्रत्याख्यानं चेति समासः, एसित्थ भावत्थो थेरकप्पेण जिणकप्पेण वा विहरेता अंते थेरकप्पिया वारसवासे संलेह करेत्ता जिणकप्पिया पुण विहारेणेव संलीढा तहावि जहाजुतं संलेहं करेता निव्वाघातं सचेा चैव भवचरिमं पच्चकखंति, एवं सवित्थरं जत्थऽज्झयण वण्णिज्जह तमज्ययणं महापच्चक्खाणं । एयाणि अज्झयणाणि जहा अभिधाणत्थाणि तहा वण्णियाणि, 'सेत' मित्यादि निग मनं, तदेतदुत्कालिकं, उपलक्षणं चैतदित्युक्तमुत्कालिकं ॥ ' से किं तमित्यादि, अथ किं तत् कालिकं १, कालिकमनेकाविधं प्रज्ञतं, तद्यथा--उत्तराध्ययनानि उत्तराणि - प्रधानानि रूढ्या चोत्तराध्ययनानि, 'देशे' त्यादि प्रायो निगदसिद्ध, निशीथवन्निशीथं इदं प्रतीतमेव, अस्मादेव ग्रन्थार्थाभ्यां महत्तरं महानिशीथं, जम्बुद्वीपप्रज्ञसिः, इहावलिकाप्रविष्टेतर विमानप्रविभजनं यत्राध्ययने तद्विमानप्रविभक्तिः, तच्चैकमल्पग्रन्थार्थं तथाऽन्यन्महाग्रन्थार्थ, अतः क्षुल्लिका विमानप्रविभक्तिर्महती विमानप्रविभक्तिरिति । अङ्गचूलिका अंगस्य- आचारांदे चूलिका अंगचूलिका, यथाऽऽचारस्यानेकविधा इहोक्तानुक्तार्थसंगहात्मिका चूलिका वर्गचूलिका, इह वर्गोऽध्ययनादिसमूह:, यथाऽन्तकृदशास्वष्ट वर्गा इत्यादि तेषां चूलिका २, व्याख्या- भगवतीत्यस्याश्चूलिका २, अरुणोपपातः, इहारुणो नाम देवस्तत्समयनिबद्धो ग्रन्थस्तदुपपातहेतुः अरुणोपपातः, जाहे तमज्झयणं उबउत्ते समाणे समणे परियट्टेति ताहे से अरुणे देवे ससमयनिवद्धत्तणाओ चलियासणे सभमुन्भन्तलोयणे पउत्तावही वियाणिय हट्ठपट्टे चलचवलकुंडलधरे दिव्वाए जुतीए दिव्वाए विभूईए दिव्वाए गतीए जेणामेव से भगवं समणे तेणामेव उवागच्छति, उवागच्छित्ता भत्तिभरोणयवयणे विमुकवरकुसुमवासे ओवयति, ओवतित्ता ताहे से समणस्स पुरतो ठिच्चा अंतधिए कयंजलिए उवउसे संवेगविसुज्झमा कालिकधुतं 106~ ।। ९३ ।। पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy