SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ आगम (४४) [भाग-7] “नन्दी- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ....... मूलं ४४] / गाथा ||८१...|| थता SEKSEKAR वृत्तौ प्रत सूत्रांक [४४] गाथा ||८१..|| । नन्दी- भावनाहवप्रणीतत्वे च प्राधान्यख्यापनार्थमिति, तत्र 'पाददुर्ग २ जो २ रू२ गातदुयगं च २ दो य बाहूओ २ । गीचा १ सिरं उत्कालिक हारिभद्रीय च १ पुरिसो वारसअंगो मुयविसिडो ॥१॥ श्रुतपुरुषस्याङ्गेषु प्रविष्ट, अंगभावव्यवस्थितमित्यर्थः, अथवा 'गणधरफयमंगगयं ट्र जिंकत थेरेहिं पाहिरं तं तु । नियतं अंगपविट्ठ अणिययमय बाहिरं मणियं ॥१॥ तत्राल्पतरवक्तव्यत्वादंगवायमधिकृत्य प्रश्नमू९०॥ त्रमाह-से किंत' मित्यादि, अथ किं तदंगवायं १, श्रुतपुरुषात् व्यतिरिक्तं अंगबाह्य विविध परोक्ष, तद्यथा-आवश्यकं च आवश्यकव्यतिरिक्त च, 'से किं त' मित्यादि, अथ किं तदावश्यकम् , अवश्यक्रियानुष्ठानादावश्यक, गुणानां या अभिविधिना वश्यमात्मानं करोतीत्यावश्यकम् , पविध प्राप्तम् , तद्यथा-सामायिकमित्यादि, "सावज्जजोगविरती १ उकित्तण २ गुणवओ य पडिवत्ती ३ । खलियस्स जिंदणा ४ वणतिगिच्छ ५ गुणधारणा ६ चेव ॥ १॥" अधिकारगाथा, एतदनुसारेण आवश्यकपिण्डार्थो वक्तव्यः, 'सेत' मित्यादि, तदेतदावश्यकम् ।। 'से किंत' मित्यादि, अथ किं तदावश्यकव्यतिरिक्तं?, २ द्विविधं प्रज्ञप्तं, तद्यथा-कालिकं चोत्कालिकं च, तत्राल्पतरवक्तव्यत्वादुत्कालिकमाधिकृत्य प्रश्नसूत्रमाह-'से किंत मित्यादि, अथ किं तदुत्का-12 लिकम् , उत्कालिकमनेकविध प्रजस, तद्यथा-दशवकालिकं प्रतीतं, कल्पाकल्पप्रतिपादकं कल्पाकल्पं, तथा कल्पनं कल्पः स्थविरकल्पादिः ततप्रतिपादकं श्रुतं २, तत् पुनः द्विभदं-चुल्लकप्पमुयं महाकप्पसुर्य, एकमल्पग्रन्थमल्यार्थ च, द्वितीय महाग्रन्थ 1 महार्थ च, शेषभेदाः प्रायो निगदसिद्धास्तथापि लेशतोऽप्रसिद्धतरान् व्याख्यास्यामः, जीवादीनां प्रज्ञापन प्रज्ञापना वृहत्तरा महा-| प्रज्ञापना, प्रमादाप्रमादस्वरूपभेदफलविपाकप्रतिपादकमध्ययुनं प्रमादाप्रमाद, प्रमादस्वरूपं महाकर्मेन्धनप्रभवाविध्यातदुःखानलज्वालाकलापपरीतमशेषमेव संसारवासगृह पश्यस्तन्मध्यवर्त्यपि सति तभिर्गमनोपाये वीतरागप्रणीतधर्मचिन्तामणी यतो विधि +4%A4%955 दीप अनुक्रम [१३७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: ... अत्र श्रुतपुरुषस्य द्वादश-अङ्गानां स्पष्टीकरणं दीयते | ... अथ अंगबाह्य-सूत्राणां भेदा: प्रदर्शयते तन्मध्ये कालिक-उत्कालिक सूत्राणां वर्णनं ~103
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy