________________
आगम (४४)
[भाग-7] “नन्दी- चूलिकासूत्र-१ (मूलं+वृत्तिः )
........... मूलं ४४] / गाथा ||८१...|| ......
प्रत
सूत्रांक
[४४]
गाथा ||८१..||
REKHE
-
नन्दी- त्रकर्मोदयसाचिव्यजनितात् परिणामविशेषादपश्यचिव तद्भयमविगणय्य विशिष्टपरलांकाक्रयाविमुख एवास्ते सत्त्वः स खलु प्रमाद का हारिभद्रीय ति, तद्भेदाः मयादयस्तत्कारणत्वाद, उक्तन्च-"मज्जं विसय कसाया णिहा विगहा य पंचमी भणिया । " फलविपाको दारु-12"
xणः, उक्तं च-'श्रेया विषमुपभोक्तुं क्षम भवेत् क्रीडितुं हुताशेन । संसारबन्धनगतेने तु प्रमादः क्षमः कर्तुम् ॥१॥ अस्यामेवी ॥११॥ हि जातौ नरमुपदन्याद्विषं हुताशो वा । आसेवितः प्रमादो हन्याज्जन्मान्तरशतानि ।। २॥ यत्र प्रयान्ति पुरुषाः स्वर्ग यच्च
प्रयान्ति विनिपातम् । तत्र निमित्तमनार्यः प्रमाद इति निश्चितमिदं मे ॥ ३॥ संसारबन्धनगतो जातिजराव्याधिमरणदुःखातेः । यमोद्विजते सत्वः सबपराधः प्रमादस्य ॥ ४ ॥ आज्ञाप्यते यदवशः तुल्योदरपाणिपादवदनेन । कर्म च करोति बहुविधमेतदपि फलं प्रमादस्य ॥५॥ इह हि प्रमत्तमनसः सोन्मादवदनिभृतेन्द्रियाचपलाः। यत् कृत्यं तदकत्वा सततमकार्येप्वाभपतन्ति ॥ ६ ॥ नेपामाभिपतितानामुद्धान्तानां प्रमत्तहृदयानाम् । बर्द्धन्त एव दोषाः बनतरव इवाम्बुसेकेन | ॥७॥ दृष्ट्वाऽप्यालोकं नैव विश्रम्भितव्यं, तीरं नीताऽपि भ्राम्यते वायुना नौः । लब्ध्वा वैराग्यं भ्रष्टयोगः प्रमादाच्चित्रं व्याव
तो ब्रह्मदत्तो नरेशः ॥ ८॥ इत्यादि, एवं प्रतिपक्षद्वारेणाप्रमादस्वरूपादयो वाच्या इति, 'नन्दी' स्यादि सुगम, सूर्यप्रज्ञप्तिः ४ सूर्यचरितप्रज्ञापनं यस्यां ग्रन्थपद्धतौ सा सूर्यप्रज्ञप्तिः, पौरुषीमण्डलं पुरुषःशंकुः शरीरं वा तस्मानिष्पना पौरुषी द्वयम्, अत्र भावलीना-यदा सर्वस्य वस्तुनः स्वप्रमाणा छायोपजायते तदा पौरुपीति, एतच्च पौरुषीमानं उत्तरायणान्ते दक्षिणायनादौ चैकं दिन
भवति, तत ऊर्ध्वमंगुलस्याष्टायेकपष्टिभागा दक्षिणायने वर्द्धन्ते उत्तरायणे च इसतीति, एवं यत्र पौरुषी मण्डले मण्डलेऽन्याऽन्या प्रतिपायते तदध्ययनं पौरुषीमण्डलं । मण्डलमषेशः, यत्र हि चन्द्रसूर्ययोर्दक्षिणोत्तरेषु मण्डलेषु मण्डलान्मण्डलप्रवेषो व्यावय॑ते
दीप अनुक्रम [१३७]
SUKKRRC
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
~104