________________
आगम (४४)
[भाग-7] “नन्दी- चूलिकासूत्र-१ (मूलं+वृत्तिः )
............ मूलं ४२-४३] / गाथा ||८१...|| ....
प्रत
सूत्रांक
सादिसपर्यवसितादि
[४२-४३]
गाथा । ||८१..||
नन्दी मिति, तृतीयभंगस्तु सम्यक्त्वाप्ती भव्यस्य मिथ्याश्रुत,चतुर्थ भंगं पुनरुपदर्शयन्नाह--'अभव' इत्यादि,अभवसिद्धिका-अभव्यस्तस्य हारिभद्रीया श्रुतं मिथ्याभुत अनाथपर्यवसितं,तस्य सदैव संसारवर्तित्वात् । इह च श्रुतस्योपक्रान्तत्वात् तृतीयचतुर्थमंगकद्वये अनादिश्रुतभाव उक्तो-
न्यथा मतेरप्ययमेव द्रष्टव्यः,मतिश्रुतयोरन्योन्यानुगतत्वात् , अत्राह-सोऽनादिज्ञानमावः किं जघन्य उत विमध्यम आहोश्विदु॥८७॥ाला
स्कृष्ट इति, अत्रोच्यते,जघन्यो विमध्यमो वा,न तूत्कृष्टः कथंी,यतस्तस्येदं प्रमाण सध्यागासपदेसग्ग मित्यादि,सर्व च तदाकाशं च सर्षाकाश, लोकालोकाकाशामित्यर्थः, तस्य प्रदेशाः, प्रकृष्टा देशाः प्रदेशा निर्विभागा मागा इत्यर्थः, तेषामग्रं-परिमाणं सर्वाकाशप्रदेशाग्रं, सर्वाकाशप्रदेशः, किं, अनन्तगुणितं अनन्तशो गुणितं अनन्तगुणितं, एकैकस्मिनाकाशप्रदेशे अनन्तागुरुलघुपर्यायमाबात्र पर्यायाधरं पर्यायपरिमाणाक्षरं निष्पयते, सर्वद्रव्यपर्यायपरिमाणमिति भावार्थः, स्तोकत्वाञ्चह धर्मास्तिकायादयो नोक्ताः, अर्थतस्तु गृहीता एव, इह च ज्ञानमक्षरं गृह्यते, तथा तज्ज्ञेयू, तथा अकारादि च, सर्वथाऽप्यविरोध इति, अस्य च सर्वजीवानामपि चाक्षरस्यानन्तभागो नित्योद्घाटितः, सदाप्रावृत इत्यर्थः, स पुनरनन्तभागोऽप्यनेकविधः, तत्र सर्वजघन्यवतन्यमात्र, तत्पुनने कदाचिदुत्कृष्टावरणस्याप्यात्रियते, जीवस्वाभाव्यात्, आह-च ग्रन्थकारः 'जइ पुण' इत्यादि, यदि पुनः सोऽपि आब्रियेत, ततः किं ?, तेन जीवः अजीवतां प्राप्नुयात् , तेनावृतेन जीवः- चैतन्यलक्षणः स्वलक्षणपरित्यागादजीवतां प्राप्नुयात् , नचैतद् दृष्टमिष्टं वा, सर्वस्य सर्वथा स्वभावातिरस्काराद् , अत्रैव दृष्टान्तमाह- 'सुटुंबी' त्यादि, मेघसमुदये चन्द्रसूर्यप्रभाजालतिरस्कारिण सति भवति प्रभा चन्द्रसूर्ययोः, सर्वस्य सर्वथा स्वभावातिरस्कारादिति । अत्राह-'सव्वागासपएसग्गं सन्चागासपदेसेहि अणतगुणियं पञ्जबग्गक्खरं निष्फञ्जती' त्यत्राविशेषितमेवाक्षरमुक्तम्,अविशेषाभिधानाचेदं केवलमिति गम्यते,इह तु श्रुताधिकारादकारादि प्रकृतं यतस्तत् |
दीप अनुक्रम [१३५१३६]
मा॥
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
~100