________________
आगम
(४४)
प्रत सूत्रांक
[ ४२-४३] गाथा
॥८९.. ।।
दीप
अनुक्रम [१३५
१३६]
नन्दीहारिभूद्रीय वृत्ती
॥ ८६ ॥
[भाग-7] "नन्दी”- चूलिकासूत्र - १ (मूलं + वृत्तिः)
मूलं [४२-४३] / गाथा ||८१... ||
दीसंति हायंता ॥ २० ॥ एतो उ किलिङ्कतरा जीतपमाणादिएहिं निहिट्ठा। अतिदुसमति घोरा वाससहस्साई इगवीसं ॥ २१ ॥ ओसप्पिणीए एसो कालविभागो जिणेहिं निदिट्टो । एसोच्चिय पडिलोमं विशेयुस्तविणीरवि ॥ २२ ॥ एवं तु कालचकं सिस्सजणाणुग्गहया भणियं । संखेवेण महत्थो बिसेसमुत्ताओ णायब्बो || २३ || 'णोउस्सप्पिणी' मित्यादि, नोउत्सर्पिणीमवसपिंणीं च प्रतीत्य अनाद्यपर्यवसितं, महाविदेहेष्वेव कालस्यावस्थितत्वादिति भावः, भावतः णमिति पूर्ववत् 'य' इत्यनिर्दिष्टनिर्देश ये केचन यदा पूर्वाह्लादौ जिनः प्रज्ञप्ता २ भावाः पदार्थाः 'आघविज्जति' ति प्राकृतशैल्या आख्यायन्ते, सामान्यविशेषाभ्यां कथ्यन्त इत्यर्थः, प्रज्ञाप्यन्ते नामादिभेदाभिधानेन, प्ररूप्यन्ते नामादिस्वरूपकथनेन, यथा 'पर्यायानभिधेय मित्यादि, दृश्यन्त उपमानमात्रतः यथा गौस्तथा गवय इत्यादि, निद हेतुदृष्टान्तोपन्यासेन, उपदर्श्यन्ते उपनयनिगमनाभ्यामिति, सकलनयाभिप्रायतो वा वा तान् भावान् तदा तत्कालापेक्षया प्रतीत्य सादि सपर्ववसितं एतदुक्तं भवति प्रज्ञापकोपयोग -प्रज्ञापकोपयोगस्वरप्रयत्नासनविशेषतः प्रतिक्षणमन्यथा चान्यथा चावस्थितेः सादि सपर्यदसितं, तथा चोक्तम्- “उपयोगसरपयत्ताआसणभेदादिया या पतिसमयं । भिन्ना पद्मवगस्ता सादिसपज्जन्तगं तम्हा || १ ||" अथवा प्रज्ञापनीयभावापेक्षया गतिस्थितिग्यणुकाद्येकप्रदेशाद्यवगाहैकादिसमयस्थित्येकवर्णादिप्रतिपादनात् सादिसपर्यवसितं क्षायोपशमिकभावापेक्षया पुनरनाद्यपर्यवसितं प्रवाहरूपेण तस्यानाद्यपर्यवसितत्वाद, अथवा चतुभंगिका सादि पर्यवसितं १ सादि अपर्यवसितं २ अनादिसपर्यवसितं ३ अनादिअपर्यवसितं ४, तत्र प्रथमभंगक प्रदर्शनायाह- 'भवसिद्धियस्स' इत्यादि, भवसिद्धिको भव्यस्तस्य श्रुतं सम्यक् श्रुतं सादि सपर्यसितं, उपयोगाद्यपेक्षया भावितमेव, द्वितीयभंगस्तु शून्यः प्ररूपणामात्रतो वा अभव्यस्य वर्त्तमानकालापेक्षया अनागताद्वामधिकृत्य मिध्याश्रुत
कालचक्रं - सादिसपर्य सितादि
~99~
॥ ८६ ॥
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः