SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-4] “आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) २ अध्ययनं [-], नियुक्ति: [१४०], विभा गाथा -1, भाष्यं -], मूलं [-/गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[४०] मूलसूत्र[१]आवश्यकनियुक्ति एवंमलयगिरिसूरिरचिता वृत्ति: प्रत सत्रांक उपोद्धात-18 सम्मति सिंहासने, चूते कोकिलो बने मयूर इत्यादि, एवं क्षेत्रस्य क्षेत्रेण क्षेत्रे वा उद्देश क्षेत्रोद्देशों वक्तव्यः, तत्र क्षेत्रस्योशो उद्देशे मेंनियुकिः यथा इदं क्षेत्रमिति, क्षेत्रेणोद्देशो यथा क्षेत्री क्षेत्रपतिः, क्षेत्रे उद्देशो यथा क्षेत्रे जात क्षेत्रजमित्यादि, तथा कालस्य कालेनादाः (4) काले वा उद्देशः कालोद्देशः, तत्र कालस्योद्देशो यथा अर्य काल इति, कालेनोद्देशो यथा इदं कालातिकाम्तम्, अथवा निर्देशेऽपि ॥१४८॥ इदं कालमाप्तमिति, काले उद्देशो यथा काले जातं काले आगतमित्यादि, समासः-सक्षेपः तद्विषय उद्देशः समासोद्देशः,IP१३९ सच त्रिविध:-अङ्गश्रुतस्कन्धाध्ययनमेदात्, तद्यथा-अङ्गसमासोद्देशः श्रुतस्कन्धसमासोद्देशः अध्ययनसमासोद्देशश्च,8 तत्रागसमासोद्देशो द्विधा-अङ्गसमासस्योद्देशो अङ्गसमासेन वोद्देशः, तत्रागसमासस्थोद्देशो यथा इदमङ्गमिति, अङ्गसमासेनोद्देशो यथा तदध्येता तदर्थज्ञो वा अङ्गीति, एवं श्रुतस्कन्धाध्ययनसमासोद्देशावपि वक्तव्यो, तत्र श्रुतस्कन्धस्योद्देशो यथा अयं श्रुतस्कन्ध इति, श्रुतस्कन्धेन समासोद्देशो यथा अयं तदध्ययनात् तदर्थवेदनाच्च श्रुतस्कन्धीति, एवमध्ययनसमासोद्देशोऽप्युदाहर्सच्या, तथा उद्देशः-अध्ययनविशेषः तस्योद्देश उद्देशोद्देशः, यथा अयमुद्देश इति, उद्देशेन वा उद्देश उद्दे. शोदेशः, यथा उद्देशाध्ययनादुद्देशार्थपरिज्ञानाद्वाऽयमुद्देशवानिति, तथा भावे-भावविषयश्च भवस्युदेशोऽष्टमका, एषोऽपि | द्विधा-भावस्योद्देशो यथा अयं भाव इति, भावेनोद्देशो यथा भावीत्यादि । अथोद्देशव्याख्यानेन निर्देशमप्यविदिशनाह एमेव य निद्देसो अट्टविहो सोऽवि होइ नायो । अविसेसियमुद्देसो विसेसिओ होइ निदेसो ॥१४॥ । यथा अष्टविध उद्देश उक्ता पवमेव-तथा निर्देशोऽपि स द्वारगाथासूचितोऽष्टविधो भवति ज्ञातव्यः, सर्वथा साम्य-15 प्रतिषामाह-किन्तु अविशेषितः सामान्यनामस्खापनादिविषय रद्देशो, विशेषितः नामस्थापनादिगोचरस्तु भवति निर्देश र r ༔ अनुक्रम ForPivate Permaneumony Kaviewsanelibrary.orm ~27~
SR No.035064
Book TitleSavruttik Aagam Sootraani 2 04 Aavashyak Niryukti evam Vrutti Aagam 40 Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy