SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [H] दीप अनुक्रम [-] [भाग-4] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) २ अध्ययनं [–], निर्युक्ति: [ १३९], वि० भा० गाथा [-], भाष्यं [ - ], मूलं [-- / गाथा-] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[४०] मूलसूत्र[१]आवश्यकनिर्युक्ति एवंमलयगिरिसूरिरचिता वृत्तिः Jan Education International मित्याशङ्काया अनुपपत्तिः, सत्यमेतत्, केवलं जीवगुणत्वे ज्ञानत्वे च सत्यपि किं तज्जीव एव आहोम्बिजीवादन्यदिति यः संशयस्तदपनोदार्थ इहोपन्यास इत्यदोषः । आह-नामद्वारे क्षायोपशमिकं सामायिकमुक्तं, ततस्तदावरणक्षयोपशमादवाप्यते इति गम्यत एवं, ततः किमर्थ 'कथं लभ्यते इति द्वारमुपन्यस्तम् १, उच्यते, स एव क्षयोपशमः कथमवाप्यते इति क्षयोपशमगत शेपाङ्ग लाभचिन्तनाददोषः, एवं यत् यदुपक्रमनिक्षेपद्वारद्वयाभिहितमपि पुनरभिधत्ते तत्तदनुग- | | मद्वारावसरात् प्रपञ्चव्याख्यार्थमिति परिभावनीयम् । अपरस्त्वाह- ननूपक्रमः प्रायः शास्त्रसमुत्थापनार्थ उक्त उपोद्घातोऽप्येष शास्त्रसमुद्घातप्रयोजन एवेति कोऽनयोर्भेदः १, उच्यते, उपक्रमो ह्युद्देशमात्रनियतव्यापार उपोद्घातस्तु प्रायेण तदुद्दिष्टवस्तुप्रबोधनफलः, अर्थानुगमत्वात् इत्यलं विस्तरेण, प्रकृतं प्रस्तुमः ॥ तत्रोदेशद्वारावयवार्थप्रतिपादनार्थमाहनाम वणा दविए खित्ते काले समामउद्देसे । उद्देसुद्देसम्मि य भावम्मि य होइ अट्टमओ ॥ १३९ ॥ यस्य जीवादेरुद्देश इति नाम क्रियते स नाम्ना उद्देशो नामोद्देशो, यदिवा नामनामवतोरभेदोपचारात् नाम चासौ उद्देशश्च नामोद्देशः, अथवा नाना उद्दिश्यते-अभिधीयते इति नामोद्देशः, यदिवा नाम्न उद्देश :- अभिधानं नामोद्देशः, तथा उद्देशः स्वाप्यमानः स्थापनोद्देशः, स्थापनाया वा उद्देशः- अभिधानं स्थापनोद्देशः, 'दबिए' इति द्रव्यविषय उद्देशः द्रव्योद्देशः, स च द्विधा-आगमतो नोआगमतश्च तत्र आगमतो ज्ञाताऽनुपयुक्तः, नोआगमतो ज्ञशरीरभव्य शरीरतद्व्यतिरिक्त मेदात् त्रिधा, तत्र झदारीर भव्यदशरीरं प्रतीते, तद्व्यतिरिक्तस्त्रिविधस्तद्यथा - द्रव्यस्य द्रव्येण द्रव्ये वा उद्देशो द्रव्योद्देशः, तत्र द्रव्यस्याद्देशो यथा द्रव्यमिदमिति, द्रव्येण हेतुभूतनोदशो यथा द्रव्यपतिरयमिति, तथा द्रव्ये उद्देशो यथा वर्त्तते राजा Far Pavoce & Personal Use Ony ~26~ www.sanlibrary.org
SR No.035064
Book TitleSavruttik Aagam Sootraani 2 04 Aavashyak Niryukti evam Vrutti Aagam 40 Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy