________________
आगम
(४०)
[भाग-4] “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) २
अध्ययनं [-], नियुक्ति: [१३७,१३८], विभा गाथा [-1, भाष्यं , मूलं [-/गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[४०] मूलसूत्र[१]आवश्यकनियुक्ति एवंमलयगिरिसूरिरचिता वृत्ति:
उद्देशादिपुनरुकतानिरास:
प्रत
सत्राक
६
-%
उगेद्धात-बापननिक्षेपेऽध्ययनमिति निक्षिप्तं, नामनिष्पन्ननिक्षेपे सामायिकमिति, तत एवमपि तावभिहितावेव, किमर्थमनयोः पुनर- नियुक्ति भिधानमिति !, उच्यते, एतद्द्वारद्वयोक्तयोरेव प्रागनागतग्रहणं कृतं द्रष्टव्यं, तग्रहणमन्तरेण द्वार चतुष्टयाधुपन्यासस्यैवा- ॥१४७॥
* सम्भवाद्, विषयाभावात् , अथवा प्रागभिधानमात्रमुक्तमिह त्वर्थानुगमद्वाराधिकारे विधानतो लक्षणतश्च व्याख्या क्रियते ४) इत्यदोषः। आह-यद्येवं निर्गमो न वक्तव्यः, तस्यानुगमद्वार एव प्रतिपादितत्वात्, तथाहि-आत्मागम इति प्रागभिहित,
ततस्तीर्थकरगणधरेभ्यो निर्गतमित्यवगतमेव, सत्यमेतत्, केवलमिह तीर्थकरगणधराणामेव निर्गमोऽभिधीयते, यथा कोसी तीर्थकरः के वा गणधरा ! इति, तत्र वक्ष्यते-भगवान् वर्द्धमानस्वामी तीर्थकरो, गौतमादयो गणधराः, यथा |चतेभ्यो विनिर्गतं तथा क्षेत्रकालपुरुषकारणप्रत्ययविशिष्टं वक्ष्यते इति फलवान् निर्गमादिद्वारकलापोपन्यासः । आह-यद्येवं लक्षणं न वक्तव्यं, यत उपक्रमद्वार एव नामद्वारे क्षायोपशमिके भावेऽवतारितं, प्रमाणद्वारे च जीवगुणप्रमाणे आगमे इति, सत्यमेतत् , केवलं तत्र निर्देशमात्रं कृतमिह तु प्रपश्चन व्याख्यानमित्यदोषः, अथवा तत्र श्रुतसामायिकस्यैव लक्षणमुक्तम् , इह चतुर्णामपि सामायिकानां लक्षणाभिधानमिति महान् विशेषः । अथ नयाः प्रमाणद्वार एवाभिहिताः स्वस्थाने च मूलद्वारे वक्ष्यमाणास्ततः किमिहोच्यन्ते ?, उच्यते, इह प्रमाणद्वारोक्ता एवं व्याख्यायन्ते, यदिवा प्रमाणद्वाराधिकारात् तत्र प्रमाणभावमात्रमभिहितमिह तु स्वरूपावधारणमवतारो वा चिन्त्यते इत्यदोषः, एते | |च सर्वे एव सामायिकसमुदायार्थयात्रविषयाः, न सूत्रविनियोगिनः, मूलद्वारोपन्यस्तास्तु नयास्तत्र व्याख्यानोपयोगिन एवेति मूलद्धारवक्ष्यमाणेभ्यो भेदः । ननु प्रमाणद्वारे जीवगुणः सामायिक ज्ञानं चेति प्रतिपादितं ततः 'किं सामायिक'
-
--
अनुक्रम
-
-
JanEducation.
I
N
il
iwsaneliterary.com
~25~