________________
आगम
(४०)
[भाग-4] “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) २
अध्ययनं [-], नियुक्ति: [१३७,१३८], वि०भा गाथा [-], भाष्यं -1, मूलं [-/गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[४०] मूलसूत्र[१]आवश्यकनियुक्ति एवंमलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्रांक
44
P'सम्यगय सम्म सुए परित्ते में पजवा सर्वे' इत्यादिना, तथा कर्य-केन प्रकारेण सामायिकमवाप्क्ते इति वार्ष, al
वक्ष्यति-'माणुस्सखेसजाई' इत्यादि, तथा कियच्चिरं कालं यावद् भवति सामायिकमिति वकन्य, तत्र वक्ष्यति'सम्मसस्स सुयस्स य छावट्ठी सागरोवमाइ ठिई' इत्यादि, तथा कतीति कियन्तः प्रतिपद्यमानकाः कियन्तो वा पूर्वप्रतिपना इति| वक्तव्यं, तथा च वक्ष्यति-सम्मत्तदेसविरया पलियस्स असंखभागमित्ता' इत्यादि, 'संतर'न्ति सहान्तरेण वचते इति सान्तरं वक्तव्यं, किमुक्तं भवति ?-किं सामायिकं सान्तरं निरन्तरं वा!, यदि सान्तरं ततः किंप्रमाणमन्तरमिति वक्तव्यं, वक्ष्यति च-कालमणतं च सुए, अद्धापरियट्टतो य देसूणों' इत्यादि, 'अविरहित मिति अविरहितं कियन्तं कालं प्रतिपद्यन्ते इति वक्तव्यं, तत्र वक्ष्यति-'सुयसम्मअगारीणं आवलियासंखभागमेचा उ' इत्यादि, तथा भवा इति
कियतो भवान् यावत् खल्ववाप्यते सामायिकमिति प्रतिपाद्यं, तत्र वक्ष्यति-सम्मत्तदेसविरया, पलियस्सासंखभागमे दाचाओ । अदभवा उ चरित्ते' इत्यादि, आकर्षणमाकर्षः, ग्रहणमिति भावः, तत्र कियन्त आकर्षा एकस्मिन् भवे ?, कियन्तो र
वाऽनेकभवेष्विति वक्तव्यं, तत्र वक्ष्यति-तिण्ह सहसपुहुत्तं सयप्पुहुत्तं च होइ विरईए । एगभवे आगरिसा' इत्यादि, द्र तथा स्पर्शना वक्तव्या, यथा कियत् क्षेत्र सामायिकवन्तः स्पृशन्तीति, तत्र वक्ष्यति-सम्मत्तचरणसहिया सर्व लोग[5
फुसे निरघसेस' इत्यादि, तथा निश्चिता उक्तिनिरुक्तिः वक्तव्या, साच-सम्मदिही अमोहो सोही सम्भावदसणा बोही जा इत्यादिना वक्ष्यते, एषद्धारगाथावयसमासार्थः ॥ अवयवार्थ तु प्रतिद्वारं प्रपश्येन नियुक्तिकृदेव वक्ष्यति, अत्र कश्चि
दाह-मनु प्रथममधयनं सामायिक तस्यानुयोगद्वारचतुष्टयमिति प्रतिपादयता उद्देशानिर्देशाइकावेब, तथा ओपनि ।
दीप अनुक्रम
Jan Education
~240