SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ आगम (४०) al प्रत सत्राक दीप अनुक्रम [भाग-4] “आवश्यक- मूलसूत्र अध्ययनं [-], नियुक्ति: [१३७,१३८], वि०भा गाथा [-], भाष्यं -1, मूलं [-/गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[४०] मूलसूत्र[१]आवश्यकनियुक्ति एवंमलयगिरिसूरिरचिता वृत्ति: भद्रबाहस्वामी रचिता नियुक्ति युक्त श्रीमद आवश्यकसूत्र (मलयगिरिजी कृत) विवरणम् भाग-२ उद्देसे १ निदेसे २ य निग्गमे ३ खेत्त ४ काल ५ पुरिसे ६ य । कारण ७ पचय ८ लक्खण ९ नए १० समोधारणा ११ शमए १२॥ १३७॥ उपोडातकिं १३ काविहं १४ कस्स १५ काहिं १५ केसु १७ कहं १८ केचिरं हवा काल १९। शादीनियुक्ति कई २० संतर २१ मविरहियं २२ भवा २३ गरिस २४ फासण २५ निरुत्ती २६ ॥ १३८ ॥ नया उद्देशो वक्तव्या, एवं सर्वत्र क्रिया योजनीया, उद्देशनमुद्देशः, सामान्याभिधानमित्यर्थः, यथाऽध्ययनमिति, तथा राणि गा. ॥१४६॥ सानिर्देशन निर्देशः, विशेषाभिधानमिति भावो, यथा सामायिकमिति, तथा निर्गमनं निर्गमो वक्तव्यो, यथा कुतोऽस्य सामा-11१३७-८ दूषिकाध्ययनस्य निर्गमनमिति, तथा क्षेत्रं वक्तव्यं, कस्मिन् क्षेत्रे इदं मादुरभूत्, कालो वक्तव्यो, यथा कस्मिन् काले इति, तथा पुरुषो वक्तव्यो, यथा कुतः पुरुषादिदं प्रवृत्तमिति, तथा कारण बक्तव्यं-किं कारणं गौतमादयः शृण्वन्ति !, तथा ४ा प्रत्याययतीति प्रत्ययः, अन्तर्भूतण्योंदलूप्रत्यया, प्रत्ययो वक्तव्यो, यथा केन प्रत्ययेन भगवतेदमुपदिष्टं, को वा गणप-1 राणां श्रतणे प्रत्ययः इति, तथा लक्षणं वक्तव्यं श्रद्धानादि, तथा नया-नैगमादयो वक्तव्याः, तथा तेषामेव नयानां । +समवतरणं वकन्यं, यथा क नयाः समवतरन्तीति, तथा च वक्ष्यति 'मूढनइयं सुर्य कालियं तु न नया समोयरतिर इह इत्यादि, तथाऽनुमतमिति कस्य व्यवहारादेः किमनुमतं सामायिकमिति वक्तव्यं, तथा च तवसंजमो अणुमतो द इत्यादि, तथा किं सामायिकमिति वकव्यं, वक्ष्यति च-'जीवो गुणपडिवन्नो' इत्यादि च, तथा कतिविध सामायिक इति वाच्यं, तथा चात्र वक्ष्यति-'सामाइयं च तिविहं सम्मच सुयं तहा चरितं चेत्यादि, तथा कस्य सामायिकमिति ४ वक्तव्य, तथा च वक्ष्यति–'जस्स सामाणितो अप्पा, संजमे नियमे त' इत्यादि, तथा कक्षेत्रादौ सामायिकमित्य मिषेयं, तथा च वक्ष्यति-खिचदिसकाळगइभवि' इत्यादि, तथा केषु सामायिकमिति वाच्यं, तत्र सर्वत्र व्रव्ये, वक्ष्यति...हरिभद्रसूरिजी वृत्ते: संपादने अत्र नियुक्ति गाथा १२४-१२६ अतिरिक्त दृश्यते अथवा मलयगिरिजी रचिता वृत्ते: संपादने अत्र त्रया: गाथा: न दृश्यते| [.. इसिलिए यहां से आगे-आगे हरिभद्रसूरि-वृत्ति से मलयगिरि-वृत्तिमे नियुक्ति के तीन क्रमांक कम दिखाई देते है। ... अत्र आरभ्य मलयगिरिजी-वृते: एवं हरिभद्रसूरिजी-वृते: नियुक्ति-क्रमांक्ने समानता न प्रवर्तते | ... [मलयगिरिजी रचिता वृत्ति के संपादनमे यहां नियुक्ति का क्रम १३७ से आरंभ होता है जब की हरिभद्रसूरिजी रचिता वृत्ति के सम्पादनमे नियुक्ति का क्रम १४० लिखा गया है।] ~23~
SR No.035064
Book TitleSavruttik Aagam Sootraani 2 04 Aavashyak Niryukti evam Vrutti Aagam 40 Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy