SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-4] “आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) २ अध्ययनं [-], नियुक्ति: [१४०], विभा गाथा [-], भाष्यं [-], मूलं [-/गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[४०] मूलसूत्र[१]आवश्यकनियुक्ति एवंमलयगिरिसूरिरचिता वृत्ति: % % प्रत * सूत्रांक * इति विशेषः, तत्र नामनिर्देशो यस्य निर्देश इति नाम क्रियते, नानो वा निर्देशो यथाऽयं जिनभद्र इत्याधमिधान|विशेषमणने, निर्देशः स्थाप्यमानः स्थापनानिर्देशः, स्थापनाया विशेषाभिधानं वा स्थापनानिर्देशो, यथेयं कामदेवस्य स्थापनेति, यत्तु सामान्येन देवताया इयं स्थापनेत्यभिधानं स स्थापनोद्देश इति, द्रव्यस्यापि त्रिविधस्य सचित्तादेर्यद्वि| शिष्टमभिधानं स द्रव्यनिर्देशः, तत्र सचित्तद्रव्यविशेषस्य निर्देशो यथा गौरित्यादि, अचित्तद्रव्यविशेषस्य | यथा अयं दण्ड इत्यादि, मिश्रद्रव्यविशेषस्य यथाऽयं रथोऽश्वयुक्त इत्यादि, तेन सचिचादिद्रव्यविशेषेण निर्देशो यथा गोमानित्यादि, क्षेत्रस्य निर्देशो यथा इदं भरतक्षेत्रम्, अयं मगधाजनपद इत्यादि, क्षेत्रेण निर्देशो यथाऽयं भारतः मागधः सौराष्ट्रक इत्यादि, कालस्य निर्देशो यथा अयं हेमन्तोऽयं वसन्त इत्यादि, कालेन निर्देशो यथाऽयं शारदः सांवत्सरिका प्रावृषेण्य इत्यादि, समासनिर्देशोऽङ्गश्रुतस्कन्धाध्ययनविषयभेदात् त्रिधा, तत्राङ्गरूपसमासस्य निर्देशोऽयमाचारः इदं सूत्रकृताङ्गमित्यादि, अङ्गसमासेन निर्देशो यथा तदध्ययनात् तदर्थवेदनाद्वा अयमाचारवानाचारधर इत्यादि, श्रुतस्कन्धसमासस्य निर्देशो यथाऽयमावश्यकश्रुतस्कन्धः, श्रुतस्कन्धसमासेन निर्देशो यथाऽयमावश्यकसूत्रार्थधर इति, अध्ययनसमासस्य निर्देशो यथा-इदं सामायिकाध्यनमाचाराने प्रथममध्ययन शस्त्रपरिज्ञा इत्यादि, अध्ययनसमासेन निर्देशो यथाऽयं सामायिकसूत्रार्थधर इत्यादि, उद्देशस्य निर्देशो यथा भगवत्यां पुद्गलोद्देशक इत्यादि, उद्देशेन निर्देशो यथाऽयं प्रथमोद्देशकसूत्रार्थधरो द्वितीयोद्देशकसूत्रार्थधर इति, भावस्य निर्देशो-भावव्यक्त्यभिधानं, यथाऽयमौदयिको भाव इति, भावेन निर्देशो यथाऽयमौदयिकमाववान् क्रोधी मानीत्यादि, इह तु समासोदेशनि-18 दीप अनुक्रम khk**** JanEentaries ForFive Persanamory ~28~
SR No.035064
Book TitleSavruttik Aagam Sootraani 2 04 Aavashyak Niryukti evam Vrutti Aagam 40 Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy