SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूक [१९-२३] गाथा ||५९ ६०|| दीप अनुक्रम [८५-९२] भाग-8 "नन्दी"- चूलिकासूत्र- १ (चूर्णि:) मूलं [१९-२३] / गाथा || ५९-६०|| पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र- [४४], चूलिकासूत्र- [०१] "नन्दीसूत्रस्य चूर्णि : श्री नन्दीचूर्णी ॥ १९ ॥ बिदर, अथ पुन्याधीतसुतसंभवो अस्थि तो से लिंगं देवया पयच्छइ, गुरुसण्णिधे वा पडिवञ्जर, जइ य एगविधारपविचरण जोगो इच्छा वा साता एको चैव विहरइ, अण्णा गच्छे विहरतीत्यर्थः एवंभि भावे ठिता सिद्धा एतातो वा भावातो सिद्धा । पचेयबुद्धा पत्तेयं वाह्यं वृषभादिकारणमभिसमीक्ष्य बुद्धा प्रत्येकबुद्धा, वहिः प्रत्ययं प्रतिबुद्वानां च पत्तेयं नियमा विहारो जन्हा तन्हा यते पत्तेयबुद्धा, जधा करकंडुमादतो, किंच 'पतेयबुद्धानां जणेण दुविधा उकोसेणं णवविधो उबधी नियमा पाउरणवज्जो भवति किं चन्पत्तेयबुद्धानं पुम्बाधीतं सुतं णियमा भवति, जहणणं एकारसंगा उक्कोसेणं भिण्णदसपुब्बा, लिंगं च से देवया पयच्छति, लिंगयज्जितो वा भवति, जतो य भणित- 'रुप्पं पत्तेयबुद्धा' इति, एभि भावे एतातो वा सिद्धा पत्तेयबुद्धसिद्धाः । बुद्धबोधिता जे तंबुद्धेहि तित्थगरादिपहिं बोधिता पत्तेयबुद्धेहिं वा कविलादिहिं बुद्धबोहिता, अहवा बुद्धयो. एहिं बोहिता बुद्धबोधिता, एवं सुधम्मादिएहिं जंबुणामाद्गयो भवति, अहवा बुद्ध इति प्रतिबुद्धा तेहिं प्रतिबोधिता बुद्धबोधिता प्रभवादिभिराचार्यैः, एतब्भावे ठिता एतातो वा सिद्धा बुद्धबोधितसिद्धा, दवलिंग प्रति रजोहरणमुहपोत्चिपडिग्गधारणं सलिंग, एयां दबलिंगे दिता सलिंगसिद्धाः, तावसपरिव्वायगादि कसायमादि दध्वलिंगठिता सिद्धा अण्णडिंगसिद्धा, एवं गिहिलिंगेवि केसादिअलंकरण दिए दुव्वलिंगे ठिवा सिद्धा गिद्दिलिंगसिद्धा, इत्यीलिंगंति इत्थीए डिंगं, इत्थीए उबलक्खणंवि वृत्तं भवति, तं तिविधं वेदो सरीर ती जेवत्थं वा, इद सरीरणिव्वतीए अधिकारो, ण वेदणेषत्थेदि, तत्थ वेदे कारणं जम्हा वीणवेदो जमेणं अंतोमुहत्तातो उशोण देसूणपुम्बकोडितो, णेषत्थस्स व अणियत सणतो, तम्हा ण तेहि अधिकारी, सरीरकारणनिब्बती पुण नियमा चेव उदयतो णाममुदयाओ य भवति, तंमि सरीरणिव्यसिलिंगठिता सिद्धा तातो वा सिद्धा इत्थिलिंगसिद्धा एवं पुरिसणपुंसगलिंगावि भाणियव्वा, एकसिद्धति एकमि समते एको चैव सिद्धो, अगतिद्वत्ति एकमि समए अगेगे सिद्धा दुगादि जाब अट्टमति, भणितं च-पत्तीसा अडयाला सट्ठी बावचरी य ~32~ सिद्धभेदाः ॥ १९ ॥
SR No.035058
Book TitleSachoornik Aagam Suttaani 08 Nandi Churni Agam 44 evam Anuyogdwar Churni Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages176
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy