SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ आगम (४४) भाग-8 "नन्दी- चूलिकासूत्र-१ (चूर्णि:) ...............मूलं [१९-२३] / गाथा ||५९-६०|| ........... पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [४४], चूलिकासूत्र- [१] "नन्दीसूत्रस्य चूर्णि: प्रत श्री सूत्रांक नन्दोचूण [१९-२३] गाथा ॥१८॥ SANSAR ||५९ का तस्स जं केवलणाणं तं भवत्यकेवलणाणं, चसदो उस्सण्णे, भेद ओसण्णे, सम्वकम्मविमुको सिद्धो तस्स जं गाणं तं सिद्धकेवळ०, (जोगो-मणा-13/सिद्धभेदाः दिवावारजुओ जोगी वजोगो सावठितो तस्स जणाणं तं अयोगिभवत्थ केवलणाणं, पढमसमयो केवलणाणुप्पसिसमयो घेव, अप ढमो वितियादिसमयो जाब सजोगि तस्स चरमसमयेत्यर्थः, अहवा एसेवस्थो समयविकप्पेण अण्णहा दंसेग्जद, सजोगिकालचरमसमए | चरिमोत्ति पनिछमो, ततो परं अयोगी भविष्यतीत्यर्थः, परिमो ण भवति, चरिमस्स आदिसमयतो आरम्भ ओमत्यगं गेझं । तत्व सिद्ध केवल-18 णाणं दुविध-अणंतर जाव पढमसमयो वाय अचरमो भण्णति, पतेसु जंणाणं तं अचरमसमयभवत्यकेवलणाणं, सेस कंठ्य । 'से किंतं सिद्ध केवलणाणे' त्यादि सूत्र ( २०.११३) तत्व सिद्धकेवलणाणं दुविध-अणंतर परंपर, तस्य अणंतरं को समयंतरं पत्तो, सिद्धत्तप्रथमसमय इत्यर्थः, ते पंचवसविधा तित्थसिद्धाइया. तित्यसिद्धा इति जे नित्ये सिद्धा ते तित्थमिद्धा, तित्यं चाउठवण्णो समणसंघो पढमादिगणधरो वा, मणितं च आरिसे-तित्वं भंते ! विवं अरहादि तित्थं', गोयमा ! अरहा ताव वित्थंकरे, तिथं पुण चाउबण्णो समणसंघो" संमि तिरथकालका भावे उप्पण्णे ततो वा तित्यकालभावातो जे सिद्धा ते तित्यसिद्धा, अतिस्थं चातुवण्णसंघस्स अभावो तित्यकालभावस्स बा अभावो संमि अतित्थ| कालभाव अतिस्थकालभावतो वाजे सिद्धा ते असिथसिद्धा, तं च अतिर्थकरे तित्थे वा अणुप्पण्णे जहा मरुदेविसामिणीप्पमित्यो, रिसभादयो | तित्थकरा ते जम्हा नित्यगरणामकम्मुश्यभाये ठिता तित्थगरमावावो सिद्धा सम्हा ते तित्थगरासिद्धा, अतित्वकरा-सामण्णकेवलिणो ते गोयमादि संमि अतित्वकरभाये ठिता अतिस्थकरभावतो का सिद्धा असिस्थकरसिद्धा, स्वयमेव बुद्धा स्वयंबुद्धा, सयमपणा, जे वा जाइसरणादिकारणं पदुष युद्धा, स्फुटतरमुच्यते वाशप्रययमतरण ये प्रतिबुद्धास्ते स्वयंबुद्धा, ते य दुविधा-तित्थगर नित्थगरवतिरित्ता य, इह वहरिचेहि अधिकारो, किं च रास्वयंबुद्धस्स बारसविहोवि उवधी भवति पुख्याधीतं से सुतं भवति वणवा, जति से णस्थि तो लिंग णितमा गुरुसण्णिधे व पविजइ, एत्येव ॥१ NAGe ६०|| AS दीप अनुक्रम [८५-९२] अत्र सिद्धानां भेदा: वर्णयन्ते ~314
SR No.035058
Book TitleSachoornik Aagam Suttaani 08 Nandi Churni Agam 44 evam Anuyogdwar Churni Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages176
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy