________________
आगम
(४४)
प्रत
सूत्रांक
[१७-१८]
गाथा
॥५६
५८||
दीप
अनुक्रम [८१-८४]
भाग-8 “नन्दी”- चूलिकासूत्र - १ (चूर्णि:)
. मूलं [१७-१८ ] / गाथा ||५६-५८ ||
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र- [४४], चूलिकासूत्र- [०१] "नन्दीसूत्रस्य चूर्णिः
श्री
नन्दीचूण
॥ १७ ॥
५
अधोलोगस्स उवरिमखु गप्पतरा तिरियलोगस्स हिट्टिमा खुट्टामध्यतरा ते जाव पश्यतीत्यर्थः, अष्णे भणति उवरिमात अधोलोगोवरि ठिता जे व उवरिमा, के य ते ?, उच्चते, सब्बतिरियलोयवत्तिणो तिरियलोगस्स वा अहो णवसयबत्तिणो ताण चैव जे हिट्टिमा ते जाय पश्यतीत्यर्थः, इमं णो पढाइ, अहो लोइयगाममणपज्जबणाणसंभववाहलत्तणतो, उक्तं च-इहाधोलाकिकान् प्रामान् तिर्यग्लोकविवर्त्तिनः । मनोगतांस्त्वसौ भावान्, बेत्ति तद्वर्त्तिनामपि ॥ १॥ अङ्कातिज्जंगुलग्गहणं उससे अंगुलमाणेण ड कहूं णज्जइ ?, उच्चयते, 'उस्सेधपमाणतो मिणसु देदं' ति वयणातो अंगुलादिया व जेविप्यमाणा वे सवे देहनिष्कण्णा इति णाणविसयत्तणतो य, दो सा० रिजुमतिखत्तोवलंभप्पमाणातो विपुलमती अम्महियतरागं उबलभाति, एगदिसिपि अम्माध्यसंभवो भवइत्ति समंततो जम्हा अम्महियंति तम्हा विपुलतरागं भण्णति, अथवा जघा जबेहो घडातो जलाधारत्तणतो अव्महिअतो सो पुण नियमा पढागासखेण विपुलयरो भवति एवं विपुलमती अम्महिततरागमणोल जीवनव्याधारं तं जाणति तं च नियमा विपुळयरं इत्यर्थः अहवा आयामविक्संभेणं अमहियतरागं वाहतेण विपुलयरं खेतं उपलभत इत्यर्थः अहवा दोषि पदा एगट्ठा, विशिष्टविविध विसेसदेसगो तरसोति यथा सुब सुफ्तर इति, किं च जहा पगासगदव्यविसेसतो खेत्ताविसुद्धिविसेस क्खिज्ज तथा मणपज्जवणाणावरणविसेसातो रिजुमणपज्ञ्ज विणाणसमीवातो विपुल कस्व मणपज्जवणाणी विमुद्धतरगं जाणति, मणपज्जवणाणावरणस्त्रयोबसम्मत्तलंभत्तणतो वा वितिमिरतरागंति भण्णति, अहवा पुब्वबद्धमणपज्जवणाणावरण स्वयोवसम लंभमुत्तमभत्तणतो विसुद्धति भणितं तत्सेवावरणस्स पञ्झरमाणरसभावचणतो पुष्वबद्धस्स तु अणुश्यत्तणतो वितिमिरतरागंति भणति अहवा दोऽवि एते एता पदा ७ मणपज्जवणाणस्स, सेसं कंठ्यं ॥ इदाणिं केवलणाणं भण्णति-मणपज्जवणाणाणतरं सुत्तकमुदिद्वत्तणतो विसुद्धिलामुत्तरमयो य केवलं भणति'से किं तं केवले' स्यादि सूत्र, ( १९-११७) केवळणाणअभेदेवि भेदो भवसिद्धावत्यादिएहि अणेगधा इमो कञ्ज, मणुस्सभवठि
अत्र केवलज्ञानस्य वर्णनं आरभ्यते
~30~
मनः पर्यवं
॥ १७ ॥