SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ आगम (४४) भाग-8 "नन्दी'- चूलिकासूत्र-१ (चूर्णि:) ...............मूलं [१७-१८] / गाथा ||५६-५८|| ............ पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [४४], चूलिकासूत्र- [१] "नन्दीसूत्रस्य चूर्णि: प्रत A सूत्रांक नन्दीचूर्णी ॥१६॥ [१७-१८] गाथा ||५६ SHAREKACC% ५८|| माणिते मणोखंधे अणंते अणंतपदेसिए दवद्वताए तग्गए य यण्णादिए भावे मणपज्जवणाणेणं पञ्चवं पेक्खमाणो जाणइत्ति माणतं, मणियत्वं क्षुल्लकपुण पञ्चक्त्रंणा पेक्खाइ, जेण मणणं मुत्तममुत्तं वा, सो य छतमत्थो तं अणुमाणतो पेपसाइत्ति,अतो पासणता भणिया,अहवा छउमत्थस्स एगविधखयो-ला प्रतरादि बसमलंभे विविधोवयोगसंभवा भवति, जाहत्थे व रिजुबिपुलमतीणं व ओवयोगो, अयो विसेससामण्णत्थेसु उबजतो भण्णति पासइत्ति भणितं ण दोसो, विपुलमती पुण दवट्ठयाते वण्णादिरहि य अधिगतरं जाणतीत्यर्थः उपरिमहडिल्लाई खुट्टागपतराईति इमस्स भावणत्थं इमं पण्णविज्जइ-तिरियलोगस्स उट्टाहो अट्ठारसजोषणमतियस्स बहुमज्मे एत्थ असंखग्जअंगुलमागमेचा लोगागासप्पयरा अलोगेण संवदिया है। सब्बखुङ्गयरा खुट्टागपयराति भणिता, ते य सञ्चता रज्जुपमाणा, तेसिं जे य बहुमज्झे दो खुशागप्पयरा, तेसिपि बहुमझे जंबुद्दी | रयणप्पथपुढविबहुसमभूमिभाग मंदरम्स बहुमज्झदेसे एत्व अट्ठप्पदेसो रुयगो, जतो दिसिविदिसिविभागो पवतो, एतं तिरियलोगमनं, तातो | तिरियलोगमज्झातो रजुप्पमाणखुट्टागपतरोहितोवरि तिरियं असंखेयंगुलभागबुड्डी उबरिहत्तोऽवि अंगुलसंखेयभागारोहो चेव, एवं विरियमुवरिं च अंगुलसंखेयभागबुडीए नाव लोगबुड्डी णेतब्वा जाव उट्टलोगमजसं, लओ पुणो वेणेव कमेणं संवट्टो कायव्यो जाव उवरि लोगंतो रज्जु| पमाणो, ततो य उडलीममाझायो उवरि हेट्ठा व कमेण खुड्डागप्पतरा भाणितवा जाव रज्जूपमाणा खुडागप्पतरति, तिरियलोगमज्जारज्जूप्पमाणबुडागप्पतरेदितोबि हेला अंगुलासंख्येयभागबुड्डी तिरियं अधाऽवगाहेणवि अंगुलस्स असंखभागो चेव, एवं अधोलोगो वडेयव्यो जाब अधोलोगतो सत्तरज्जुओ, सत्तरज्जुपयरेहिंतो उबरुवरि कमेण खुड्डागप्पतरा भाणियब्बा जाब तिरियलोगमारज्जुप्पमाणा खुडागप्पचरत्ति। एवं खुडागपरूवणे कते इर्म भण्णति-उवरिमति य लोगमज्झतो अधो जाव णव जोयणसते जाव इमीग रयणप्पभाए पुढबीए उवरिमखुडागपतरत्ति भण्णति, तदधो अधोलेगे जाव अधोलोइयगामवत्तिणो ते देदिमखुड्डागप्पतरत्ति भण्णति, रिजुमती अधो ताव पासतीत्यर्थः, अथवा दीप अनुक्रम [८१-८४] RR8 ~29~
SR No.035058
Book TitleSachoornik Aagam Suttaani 08 Nandi Churni Agam 44 evam Anuyogdwar Churni Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages176
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy