SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ आगम (४४) भाग-8 "नन्दी'- चूलिकासूत्र-१ (चूर्णि:) ...............मूलं [१७-१८] / गाथा ||५६-५८|| ............ पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [४४], चूलिकासूत्र- [१] "नन्दीसूत्रस्य चूर्णि: प्रत सूत्रांक [१७-१८] गाथा ||५६ ५८|| __ 'किं मणुस्स' (१७-९९) इत्यादि, समुच्छिममणुस्सा, गम्भवतियमणुस्साण व वन्तपित्तादिसु संभवंति, कम्मभूमगा पंचसु भरहेसु । नन्दीचूर्णी पंचमु एरवण्मु पंचसु महाविदेहेसु य, हेमवदादिमु मिहणा ते अकम्मभूमगा, विणि जोयणसता लवणजळमोगाहित्ता चुल्लहिमवंतसिहरिपाद-15 ॥१५॥ पदिहिता एगोरूगादिकछप्पण्णअंतरदीविगा, किं पज्जत्ताणं अपग्जत्ताणंति-पज्जचीणाम सत्ती, सामत्वतो य पुग्गलवोवचया उपजइ, ताओ लय छप्पज्जत्तीओ,ता आहार०सरीर०इंदिय० आणपाण०भासाक्ष्मणपज्जती चति,तत्व एगेन्दियाणं चउरो,विगलिदियाणं पंच,असंणीण संववहाकरतो पंच चेव, सण्णीणं च छ, तत्थ आहारपजसी णाम खछरसपरिणामसत्ति, आहारपजत्तीए सत्तधातुतया परिणामसत्ती सरीरपम्जत्ती, पंचण्हमिंदियाण जोग्गा पोग्गला विचिणिसु अणाभोगनिवत्तितवीरियकरण सम्भावापायणसच्चा इंदियपम्जती,(उस्सास) पोग्गलजोगाणापाणूण, भासा जोग महणणिसिरणसची भासापज्जती, मणजओग्गे पोग्गले घेत्तग मणक्षाए परिणामणणिसिरणसची मणपजसि, एताओ पज्जसीओ पज्जत्तीॐणामकमोदएणं निव्यत्तिजंति, ता जेसि अस्थि ते पज्जत्नया, अपज्जत्तयणामकम्मोदएणं अणिहिता ता जेसिं ते अपज्जत्तया, अप्पमत्तसंजमा लाजिणकल्पिता परिहारविमुद्धिया अधादिया पडिमापहिवण्णगाय, एते सतोपयोगोवउत्तत्तणतो अप्पमत्ता, गल्यवासिणो पुण पमत्ता, कण्हुइ अणुवयोगसंभवतातो,अथवा गपछवासी णिमाता य पमत्तावि अपमत्तावि भवंति,परिणामवसतो,इविपत्तस्सेति आमोसधिमाविअण्णयपतिपत्तस्म मणपज्जवणाणं उपग्जद, अथवा ओषिणाणिणो मणपज्जवणाणं तप्पजति, अण्णे णियम भणति, अजमती-उज्जुमती, सामण्णग्गाहिणित्ति | भणित होति, एस मणोपज्जयबिसेसोत्ति, उस्सणं विसेसेइ-विसुद्ध उबलमति, णातीव बदुबिसेसविसिद्ध अत्वं उवलम्भइत्ति भणित होति, घटोन पण चिंतिउचि जाणइ, विपुला मती विपुलमती, बहुविससम्माहिणित्ति भणितं भवति, मणोपजायविसेसं जाणति, विट्ठतो जधाऽण घडो 31॥१५॥ | चिंतितो, तं च देसकालादिगपाजायविसेसविसिह जाणति, अहवा रिजुविउलमतीणं इमं दम्यादीहि बिसेससरूवं भण्णति-सणिणा मणत्तेणं दीप अनुक्रम [८१-८४] ACCE अथ मन:पर्यवज्ञानस्य वर्णनं क्रियते ~28~
SR No.035058
Book TitleSachoornik Aagam Suttaani 08 Nandi Churni Agam 44 evam Anuyogdwar Churni Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages176
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy