SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [८-१६] गाथा ||४८ ५५|| दीप अनुक्रम [६०-८० ] भाग-8 “नन्दी”- चूलिकासूत्र - १ (चूर्णि:) मूलं [४८-१६] / गाथा ||४८-१५|| पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४४], चूलिकासूत्र - [०१] "नन्दीसूत्रस्य चूर्णि : श्री नन्दी चूर्ण ॥ १४ ॥ ওপভর ------ समता परिघोळणंति- पुणे २ इतर परिसकणं वर्द्धतं बुड्ढी तं पुण्यावस्थातो उबरुवरि वद्धमाणंति, तं च उण्णं चरणगुणविसुद्धमवेक्खणतो पत्थझवाणाणात जदि पसत्य लिस्सामणुगता भवंति, पसत्यदव्वळेसाहिं अणुरंजियं चित्तं सत्यवाणं भण्णइ पत्यावसाणातो य चरणातोय चरणातबिसुद्वीतो य चरणपच्चतरुद्वीर्ण वड्डी भवसि इमाओ व जहणमुकोसविमज्झमोहिबडिदंसणगाहाओ जा पेढियाए, हाणित्ति रस्समाणं पुण्यावस्थातो अथोऽयो हस्समाणं तं च वडमाणविपक्यतो मणितव्यं, अप्पसत्यलेस्सो वरंजित चित्तं अणेगासुभत्यचितणपरं चिकिलिई भण्णति, उप्पणोहिणाणस्स पुणो पाठोत्ति परिवादी भाव इत्यर्थः तं च स्वत विसेसोवलंभेण भण्णति, ते य इमे असंखयंगुलभागादीया, दुप्पभिति जाव णवत्ति अंगुल हुतं भण्णति, दो हत्था कुच्छी, पडिवातिणो जाब उकोसो लोगमेत्तर वा अपडिवादिति सोबि खेतविसेसोयलभातो चैव पज्जद, अतो भण्णवि-अलोगस्स एगमदिति, अविपदत्यो संभाषणे, किमुत दुपदेसा दिउवलंभे इत्यर्थः, वित्वरेण खयोवमनविसेसतो असंखेज्जविहमोहिणाणं, ओहिमादिगतिपज्जव सार्ण वा चउद्दस विधवित्थरो, ते पच्च इमं चवि समासतो भण्णति, 'दुव्वादि ' दब्बाओ ओघिणाणी जहण्णेणं तेयाभासंवरे अनंते दब्बे उवलभ, उकोसतो सव्वरुदिव्वाई, जाणइत्ति णाणं, तं च जं विसेसम्गाहगं तं णाणं, सागारमित्यर्थः, दइत्ति दंसणं तं च जं सामण्णग्गाह तं दंसणं, अणागारमित्यर्थः, खेत्त | कालतो व सुतसिद्धं, भावतो अधिणाणी जइण्णेण अणंते भावे उबलभद्द, कोसतोबि अनंते, जहणप्रदातो उोसपदं अनंतगुणं, उक्कोसपदेवि जे भावा ते सव्वभावाणं अनंतभागे बर्हति, ओधी भव (५६-९८) गाहा दव्वतो बहुविकप्पा परमाणुमादियविसेसतो, खेचतोचि अंगुलअसंखेयभागविकापादिया, कालतोचि आवलिय असंखेज्जभागादिता, भावतोवि वण्णपज्जवादिया । मणपज्जवणाणमिदाणिं, तस्स सरूवं वष्णिवमादीप, दाणि सामी विसेसिज्ज पुण्यमुतेहि ~27~ अवधिज्ञानं ॥ १४ ॥
SR No.035058
Book TitleSachoornik Aagam Suttaani 08 Nandi Churni Agam 44 evam Anuyogdwar Churni Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages176
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy