SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [८-१६] गाथा ||४८ ५५|| दीप अनुक्रम [६०-८० ] भाग-8 “नन्दी”- चूलिकासूत्र - १ (चूर्णि :) .. मूलं [८-१६] / गाथा ||४८-५५|| पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र- [४४], चूलिकासूत्र- [०१] "नन्दीसूत्रस्य चूर्णिः श्री नन्दी चूर्णां ॥ १३ ॥ दव्वमुज्जोवंति तथा अवधिआवरणखयोसमेत अवधिभी अधापवित्तितो विष्णातो, 'गुणपडियन' इत्यादि, उत्तरुत्तरचरणगुणविमुज्झ- 8 अवधिज्ञानं मणक्यात अधिणाणदंसणावरणाण खयोबसमो भवति, तक्खयोबसमेण अवधि उपज्ज, 'अणुगामियंति अणुगमणासीलो अणुगामितो तदावरणखयोषसमातप्पदेसविसुद्धगमणत्तातो लोयणं वा, अंतगर्तति जळा अनंतं पब्वतंतं पव्वता, अविसिद्धो अंतसदो, एवं ओरालिक्सरंठितं गवंत एग तं च आतप्पदेस फड्डुगावहि एगदिसोवलंभातो व अंतगतमोहिणाणं भण्णति, अथवा सव्वातप्पदेविमुद्धेसु ओरालिय सरीरगंतेणं एगदिसपासणं गर्तति अंतगर्त भण्णति, अह्वा कुद्धं परमत्थो भण्णति- एगदिसावधि उबलतातो सो अवधिपुरिसो अंत गतोत्ति जम्हा लम्हा अंतगर्त भण्णति, मज्झगतं पुण ओराडियसरीरमज्झविमुद्धीतो सव्वदेसविसुद्धीतो वा सव्वदिसोवळंभतणतो मज्मगतोत्ति भण्णति, अथवा उवलद्विखेत्तस्स वा अवधिपुरियो मज्झगतोत्ति, ' उक्क ' चि दीविता ' बुडलि'ति तणापंडी अग्गे पज्जलिता आलातं विदारयं जलतं मणि या जाति 'जोड़ ' ति मलगादिर्द्वियं अगणि जळतं" पदीवोत्ति दीवतोति पुरतोत्ति-अग्गतो 'पणोलणं 'ति गुद प्रेरणे हत्थगहियरस इंडगठितस्स वा परंपरेण नुदन्नित्यर्थः, 'मग्गतो 'ति पितो 'अणुकङ्कणं'ति गहितस्स डंडगगाहियस्स वा अणु पच्छा वा कर्णति, पासतोत्ति दाहिणे वा वामे वा पासे दोसु वा सयं जमठितं 'परिकड्डियं' ति हृत्थ० दंडगठितं वा परिपासओ ठितस्स कडूणं, ४ सीसो पुच्छति अंतगतस्स य' इच्चादि, आयरिय आह-पुरतो, इच्चादि, सव्वतात्ति-सव्वासुविदिसिविदिसासु समंता इति सव्वातप्पदेसेसुवा विसुद्रफड्डुगेसु, वा, अह्वा सव्वतोत्ति सब्वायु दिनिर्विदिसामु सव्यातप्पसफडुगेसु त स इति णिदेसो अवधिपुरिसस, मंता इति जाता, अह्वा समं दव्वादयो तुहा अत्ता इति प्राप्ता इत्यर्थः गच्छंतमणुगच्छत्ति, अणाणुगामितं संकला पडिबद्ध द्वियपदीवो- २२ ॥ १३ ॥ sa तस्स व वेत्तावेक्खखयोव समामेण अमाणुगामितं, परंतंति समंतयो अग्रणीपासेणं तस्स य जोइस्सा सम्यदिसिविदिसासु ~26~
SR No.035058
Book TitleSachoornik Aagam Suttaani 08 Nandi Churni Agam 44 evam Anuyogdwar Churni Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages176
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy