________________
आगम
(४४)
भाग-8 "नन्दी- चूलिकासूत्र-१ (चूर्णि:)
................मूलं ३-८] | गाथा ||४७...|| ........... पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [४४], चूलिकासूत्र- [१] "नन्दीसूत्रस्य चूर्णि:
प्रत्यक्ष
प्रत सूत्रांक [३-८]
गाथा ||४७..||
परोक्षे
॥१२॥
.3 जीवो अक्खो, कथं', उच्यते, 'अशू व्याप्ता' विति णाणप्पणताए अत्थे असइति, इत्येवं जीवो अक्खो, णाणपभावेण बोधेहाति भणितं नन्दीचूणौँ ।
भवति, अथवा 'अस भोजने इच्चेतस्स वा सब्वे असइत्ति अक्सो, पालेति भुक्ते वेत्यर्थः, अक्खं पति वट्टइत्ति पच्चक्वं, अणिदियन्ति बुचं भवति, चसहातो य सो अवधिमादिभेदो वट्टल्वो, अक्खातो परेसु जं जाणं उपजइ तं परोक्खं, न चेदं, चसद्दातो इंदियमणोणिमित्वं दट्टब्बमिति ।। 'से कि तं पच्चक्वं? (३-७५) पुच्छा, सेत्ति सः पच्चक्खणाणभेया 'किन्त' वि पारिपण्हे, कतिभेदंति वुत्तं भवति, तं च | किंसरूवं?, आयरिओ तंजहेत्येवमादि, इंदियाणं सब्बावप्पएसेहि स्वावरणक्खतोवसमातो जा लद्धी तं ताविदियपकचक्खं, तं पंचविध, (४-७६) पर आह-गणु दविविधापत्थियपदेसमेत्तरगहणतो सेसप्पदेसेसु पुण उपलखियोवसमा णिरस्थभावा भवंति, आयरिय |
आह-ण एवं, पदीवविद्रुतसामस्थतो, जथा चतुसालभवणेगदेसजालितो पदीयो सव्वं भवणमुज्जोवेति तथा दस्विर्दियमित्तपदेसविसयपडि|बोधितो सव्वातप्पदेसोपयोगपरिच्छेययो खोबसमसाफलंया य भवति ण दोसो, भाविदिओ य बावारपञ्चक्खत्तणतो, एतं पकचक्खं, परमस्थतो पुण चिंतमाण एवं परोक्स, कम्हा , जम्हा परा-दव्यिर्दिया, भाविदियस्स य तदक्षिणतणतो, 'णोइंदियपच्चक्वं' ति (सू ५-७६) इंदियाइरि, तं तिथिई, एबमादी अवहिन्ति मज्जाया, सा य रूविदव्वे, सुम्भिरूवात वयणातो, तेसु णार्ण ओधिणाणं
भवपच्चइयति (६-७६)(-०६) भणिते, णणु आंधी बयोवसमिते भावे णरगादिभवो सो उदइए भावे कर्थ भवपकचइतो भण्णति !, | उच्चयते, सोवि खयोवसमितो चेब, किन्तु सो चेव वयोवसमितो गरगदेवभवेसु अवस्सं भवइत्ति, दिलुतो पक्खीण आगासगमणं व, एवं लि भवपञ्चइतो भण्णति, (सु.८-७६) खतोवसमितो पुण णरतिरियाणं, तेसु णावस्सं उपज्जइत्ति, वयोवसमभावे केई, खयोवसमसरूवं च सुते
| पेव भणियं, 'को हेतु' ति इदि सो य खयोक्समो गुणमंतरेण जहा गगणम(भ)च्छादिते अधापवित्तित्तो छिदेणं दिणकरकिरणव्व विणिस्सित
दीप
अनुक्रम [५५-६०]
॥१२॥
| अवधिज्ञानस्य वर्णनं क्रियते
~25