SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ आगम (४४) भाग-8 "नन्दी'- चूलिकासूत्र-१ (चूर्णि:) .................मूलं R] / गाथा ||४७...|| ....... | पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [४४], चूलिकासूत्र- [१] "नन्दीसूत्रस्य चूर्णि: प्रत सूत्रांक [२] गाथा ॥४७..|| श्री J ण वाऽवधीयते तम्मि वाऽषधीयते अवधार्ण वा अवधिः मयादेत्यर्थः सीए परोपनिबंधणातो दम्बादयो अवधीयते इत्यवधी, परि सम्वतो ज्ञानभेदाः नन्दाचूणाभाषेण गमणं पज्जवणं पश्नचो मष्णसि मणसो वा पज्जवोर, एस एव पाणं मणपज्जवणाणं, तथा पज्जयणं पज्जयो मणसि मणसो वा पज्जयः ॥११॥ ट्रमन:पर्याय: स एव जाणं मणपज्जवणाणं,, तथा आयो पावणं लाभो इत्यनन्तरं, सव्यओ आयो पज्जाओ मणनि मणसो वा पजायोद मणपज्जायो स एव जाणं मणपज्जवणाणं, मणसि मणसो वा पञ्जवा तेसु वा णाणं मणोपज्जवणाणं, तथा मणसि मणसो वा पउजवा पन्जाया * वा वेसिं तेमु वा णाण मणपवजवणाणं-गमणपरावत्तीगो लोगो भेदादयो बहुपगवत्ता । मणपज्जवमि. णाणे निरुत्तवण्णत्यमेवेति ॥१॥ तधा केवळमेग सुद्ध सकलमसाहारणमणतं च इत्यर्थः, णाणसहो य सम्बत्थाभिणिबोभकादीण समाणाधिकरणो दहल्वो, तंजहा-आभिनिवाधिक पतं गाणं आभिणियोधिकणाण, एवं सम्बेसु वत्तव्यं, पुच्छा य-किमेम मतिणाणादियो क्रमो?, एत्य उत्तरं भण्णति-एस मकारणो उवण्णासो, इमे य ते कारणा-तुल्बसामित्तणतो सबकालाविच्छेदठितित्तणतो इंदियाणिदियाणिमित्तत्तणयो तहखओवसमकारणतणतो सम्बग्वादिविसयमामण्ण-18 तणतो परोक्खसामण्णतणतो य, तज्भावे य सेसणाणसंभवतो, अतो आदीए महसुत्ताई कयाई, तेसुवि य मतिपुव्वयं सुतंति पुव्वं मतिणाणं कयं, तस्य व पिट्ठतो सुतंति, अथवा इंदियाणिदियणिमित्तचेण अविसिडेवि सति सुतेवि परोवदेसचाणमित्तभेदातो अरिहंतवयणकारणतणतो य सुतस्स मतिअणतरं सुतंति, मतिसुतसमाणकालत्तणतो मिच्छदसणपरिग्गहत्तणतो तन्विवजयसाधम्मत्तणतो सामिसाईमत्तणतो सम्मत्ताइकालेगलाभत्तणवो ये मतिसुताणतरं अवधित्ति भणितो, ततो छउमत्थसामिसामन्नत्तणतो य पोग्गलविसबसमभावत्तणतो य अवधिसमणंतरं मणपज्जवणाणति, सव्वणाणुत्तमत्तणतो सरुवावसुद्धत्तणतो य विरयसामिसामण्णतणतो य तवंत केवल भणितं ॥ X ॥११ सव्वं एतं समासतो दुविध-पच्चक्खं च परोक्खं चेत्यादि (सू. २-७१) इह अप्पवत्तव्वत्तणतो पुठवं परुचक्ष पण्णविज्जइ, यह दीप अनुक्रम REASEARCAST [५४] 244
SR No.035058
Book TitleSachoornik Aagam Suttaani 08 Nandi Churni Agam 44 evam Anuyogdwar Churni Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages176
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy