SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूक [1] गाथा ||४४ ४७|| दीप अनुक्रम [४६-५३] भाग-8 "नन्दी"- चूलिकासूत्र- १ (चूर्णि:) मूलं [१] / गाथा ||४४-१४७|| पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र- [ ४४ ], चूलिकासूत्र [०१] "नन्दीसूत्रस्य चूर्णि : श्री नन्दीचूण 1120 11 ( *४४-५४ ) एत्य अरिहो इमो कुठेसु अप्पसत्यवम्मसारित्वा भावितेसु अवम्मसारित्या, तथा हंसमेसजलूगजाइगसारित्या अरिहा, गोमेरीआभीरीसुत पसत्थोवणतोवणीता अरहा, सेसा अणरिहा, इमल्स य णाणपरूवणायणस्स परूवणे परिसा जाणगादि तिविधा जाणियन्या, तत्थ जाणिता गुणदोसविसेसण्णू अणभिम्गहिता य कुस्इमतेसु । सा खलु जाणिग परिसा गुणत तिल्ला अगुणवज्जा ॥ १ ॥ इमा अजाणिया-पगतीमुद्धमजाणिय मियछावयसीहि कुक्कुरगभृता । रयणमिव असंठविता सुहसण्णप्पा गुणसमिद्धा ||२|| इमा दुब्बियड्डा'किंचिम्मत्तगाही पहवरगाही व तुरियगाही य । दुवियडिया तु एसा भणिया तिथिहा भये परिसा ॥ ३॥ एत्थ जाणिता अजाणता य अरिहा || एवं कथमंगलोबयारे थेरावलिकमे व दंसिए अरिहंत दंसितेसु दूसगणिसीसो देववायगो साधुजगहियाए इणमाह 'गाणं पंचविधं' इत्यादि (१सू. ६५) अस्व व्याख्या- गाति ण्णाणं अवधोधमित्तं, भावसाद्दणो, अथवा पज्जइ अणेण इइ गाणं खओवसमखाइतभावेण जीवादिपयत्था णभंति इति नाणं, करणसांहणो, अथवा णज्जति एतंमिति णाणं, णाणमवि जीवति अधिकरणसाधणो, पंच इति संखा, विधिरिति भेदो, पण्णत्तं- पण्णवितं प्ररूपित मित्यनर्थान्तरं अस्थतो तित्थकरे हिं, सुत्तओ गणधरेहिं, अथवा पण्णा बुद्धी पधाणपण्णेण अवातं पण्णत्तं सर्वादिट्टिणालमित्यर्थः अथवा पहाणपण्णतो अवामं पण्णत्तं, तित्थगरसमीवतो गणहरेहिं उर्द्धति वृत्तं भवति, अथवा पण्णा बुद्धी ती आतं पण्णत्तं नित्थगरगणधरायरियेहिं कथितं बुद्धीए पण्णत्तमिति, नंदित्तणेण अधिकयं णाणं संबाद, जे पुण्यमुवण्णत्था पंचनाणभेया तेषां प्रतिपदमभ्युपगमे जहासो, अत्याभिमुद्दो नियतो बोधः २ स एव स्वार्थिकप्रत्ययोपादानादभिनिबोधिकं अथवा अतो तद्मिणिबुज्झए तेण वाऽभिणियुद्धार तंभि वाऽऽभिणिबोधिकं स एव चाभिणियोधिकोपयो गतोऽनन्यत्वादाभिनिबोधक, तथा तं सुणेति तेण वा सुणेवि तम्हा व सुणेति तह वा सुतीति मुतं, आत्मैव वा श्रुतोपयोगपरिणामानन्यत्वात् शृणोतीति अकर्ण, अवधीयत इत्यवधिः पर्षदायाः वर्णनं क्रियते ज्ञानस्य पंच भेदानां वर्णनं क्रियते ~23~ पर्षदः ॥ १० ॥
SR No.035058
Book TitleSachoornik Aagam Suttaani 08 Nandi Churni Agam 44 evam Anuyogdwar Churni Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages176
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy