________________
आगम
(४४)
भाग-8 "नन्दी- चूलिकासूत्र-१ (चूर्णि:)
.................मूलं । | गाथा ||३९-४४|| .......... पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [४४], चूलिकासूत्र- [1] "नन्दीसूत्रस्य चूर्णि:
प्रत सूत्रांक [-] गाथा ||३९४४||
४२) बहुविणे समायोति अंगपविट्ठो बारस विधो अणंगपविट्ठो य कालियओकास्तिो अणेगविधी सो यपहाणोत्ति सुगणितत्तणेण णिसं 8 स्थविरानन्दीचूणौँ
कोत्तिकाउं, सेसं कंठयं, 'भूतहियत' गाथा (*३९-५२) भूयहितति अहिंसा पगझंति धारेयम्वं अहिंसाभावे पगम्झता-अतीव अप्पमत
साए अहिंसाभावपरिणया इत्यर्थः, सेसं कंठ, भूयदिन्नस्स सीसो लोभिच्चो, तस्स इमा थुती-'मुमुणिय' गाहा (४०-५३) मुठ्ठ मुणि-1 है, किंत, भण्णति-जवित्तणेण णिकचो, परमाणू अजीवत्तणेण मुत्तत्तेण यत्ति, णो दुष्पदेसादिएदि, वण्णादिपज्जवेहि य अणिच्चो, सुटुठु* | य मुणित सुत्तत्वं घरेति, णिच्चकालंपि स्वभावे ठिओ सम्भावो सोमणो वा भावो सम्भावो संधेजमाणो वा भावो सम्भावो तं ओभासए, तरुचतेण तथात्वेन इत्यर्थः, तं च लोभिजणामं आयरियं च, संस कंठा, तस्स लोभिज्जस्स सीसो दसगी , तस्स इमा थुती-'अस्थमह'गाथा (#४१-५३)सा य अत्थस्स खाणी, किंविसिट्ठस्स ?, महत्थस्स महत्थो व अणेगपज्जायमेतभिण्णो, अथवा भासगरूवो अत्यो| विभासगोवि, सयपज्जववित्तीकरो य महत्थो, एरिसस्स अत्यस्स खाणी दूसगणित्ति संबमति. सुभो समणो सुम्समणो तस्स मुस्समणस्स, बक्साणंति-अत्यकहणं तमि अथकहणे, सोताराण कहेइ वाणी निब्बाणी, अहया वस्त्राणति-अणुयोगपरूवणं कथण-अक्खेवमादिताह | कहाहि धम्मकहणं, सस्थ मुहाण (कूडहला)वि आगताणं तस्स वाणी णिव्वाणी जणेति, किमंग पुण धम्मस्सवणट्ठमागताणं ?, अथवा पासेसु सवणत्ति कण्णा तेसु सुहं जणेइत्ति सुस्सवणा, एवं सुहकारती(णा) बातो भण्णंति, अथवा सुस्मवणा मुहलवा इत्यर्थः, सेसं कंठ्यं, इमावि दुस्सगाणणो चेव चलणथुती 'सुकुमाल' गाहा (७४२-५४) पववर्ण-दुवालसंगं गणिपिडगं अस्थि सो पावयणी, गुरवोत्ति काउं च | बहुवयणं भणियं, सेसे कंठ्यं, एम णमोकारो आवरियजुगप्पहाणपुरिसाण, विसेसरगहणतो, इमो पुण सामण्णतो सुतविसिट्ठाण कजति 'जे अण्णे' गाथा (*४३-५४) कंठ्या, एवं च णाणपरूवणज्झयणं अरिहस्स देवजह, णो अणरिहस्स दिइ, जतो भणित सेलपण' गाथा |RI
दीप अनुक्रम [४१-४६]
% A5
-
ॐ
सामान्येन श्रुतधरमहर्षीणां नमस्कारम् ★ज्ञानप्ररुपणा संबंधे शिष्याणां योग्यायोग्य विभाग-दर्शनार्थे १४ दृष्टान्ता:
~22