________________
आगम
(४४)
भाग-8 "नन्दी- चूलिकासूत्र-१ (चूर्णि:)
.................मूलं H | गाथा ||३२-३८|| ............ पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [४४], चूलिकासूत्र- [01] "नन्दीसूत्रस्य चूर्णि:
प्रत सूत्रांक
श्री
5
गाथा ||३२
३८||
18/ कुच्छितओ वळओ कुवलयो सो य कण्हकायो, कुवलयं वा णीलुप्पलं, कुवलयं वा रतणविसेसो, रेवतिवायगोत्ति, सेसं कव्यं, तस्स सीसो ४ स्थविराणानन्दाचूणाला 'अयलपुर' गाथा (*३२-५१) बंभहीवगसाहीण आयरियाण समीवे णिक्खंतो सीहबायको उत्तमवायकत्तणं च संकाळसुतसंभवं, सेलामावली ॥८ ॥ IPठं । तस्म सीसो 'जेसि इमो' गाथा (#३३-५१) कथं पुण तेसिं अणुयोगो ?, उच्यते, बारससंवकछरीए महंते दुभिक्खकाले भत्तहा
अण्णतो ठिताणं गहणगुणणाणुप्पेहाऽभावतो सुते विपणडे पुणो मुभिक्खकाले जाते मधुराए मईते साधुसमुदए खंदिलायरियप्पमुहसंघेण जो जं संभरइत्ति एवं संघडितं कालितमुत, जम्हा य एवं मधुराय कयं तम्हा माहुरा बायणा भण्णति, सा य खंदिलायरियसंमयत्ति काउं तस्सतियो अणुयोगो भण्णइ, सेंस कंट्यं, अण्णे भणति-जहा सुतं ण णहूँ, तमि दुभिक्खकाले जे अण्णे पहाणा अणुबोगधरा ते विणवा, एगे| | खदिलायरिए संथरे, तेण मधुराए अणुयोगो पुण साधूर्ण पवत्तियोति सा महुरावायणा भण्णति, ततो 'हिम' गाथा (#३४-५१) हिमवंत
पव्वतेण महसणं तुम जस्स सो हिमवंतमहतो, इयरथा णास्थ अण्णो तत्तुल्लोति, एम मुतिवातो, उत्तरतो वा हिमवंतेणं सेमदिसासु त समुद्रेण |णिवारितो जसो हिमवतनिवारणो जसो हिमवंतोति, अता हिमवंते महतविकमो, कथं ?, उक्तवते, सामत्थतो महंतेवि कुलगणसंधपयोयणे | | तरइत्ति, परप्पवादिजयेण वा विसेसलद्धिसंपण्णतणता वा महतो विकभो, अथवा परीसहोवसग्गे तवविसेसे वा धितिए ते परकमंतो अणत
गमपज्जवत्तणयो अणं वा सुतं महत, हिमवंतणाम वंदे, सेंस कंठय, किंच-'कालिय' गाथा (७३५-५२) हिमवतो चेव हिमवतखमास-18 ४ामणो, तस्स मीसो णागज्जुणायारितो, तस्स इमा गुणकित्तणा 'मिउमद्दव' गाथा (*३६-५२) अणुपुब्बी-सामादियादिसुतग्गहणाण काल-18
॥ ८ है तो य पूरिमपरियायत्तणेण पुरिसाणुपुव्वितो य वायगत्तणं पत्तो, ओघसुतं वा उस्सग्गो तच्च आयरा, सेसे कठ्यं । एबस्स सीसो भूयदिनो
आयरिओ सस्सिमा गुणकित्तणा तिणि गाथा 'वरकणय' गाहा (१३७-५२) गम्भत्ति पोमकेसरा, मेस कंठ्य, 'अड्डभरह' गाहा (२३८-17
दीप अनुक्रम [३४-४०]
4214