________________
आगम
(४४)
प्रत सूक
[-]
गाथा
||२६
३१ ||
दीप अनुक्रम
[२६-३३]
भाग-8 "नन्दी"- चूलिकासूत्र - १ ( चूर्णि:)
मूलं []/ गाथा || २६-३१||
पूज्य आगमोद्वारकभी संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूर (४४). चूलिकासून (०१) भन्दीनस्य पूर्णि
श्री नन्दी चूर्णां
॥ ७ ॥
www.
महागिरिस्स आवलीए अधिगारो, महागिरिस्स अंतवासी बहुलो बलिस्सहो य दो जमलभातरो कासबसगोत्ता, तत्थ बलिरसहो पाववणी जातो, तस्स धुतिकरणे भणियं 'बहुलस्स सरिव्वयं वंदे' सरिवव्यति सरिसवयो वयो जुयलंमि कालं पहुंच जा जा सरीरपरिवअवत्था साला पपत्तो भण्यति, 'हारियगाथा' (२६-४९ ) बटिसहस् अंतवासी साठी हारियलगत्ते, साइन अंतेवासी सामज्जे हारियगोते अह वा सामञ्जस्स ओवासी संडिहो कोसितसगांचे 'अज्जजीयधरो' ति अज्जंति आये आयं वा जीयंति सुत्तं घरंति सुत्तत्यस्स अद्दिवई वरणावहंति उकोसं पाठतरं वा 'जीवधरं'ति आर्यत्यात् जीव नवरं रतीत्यर्थः, अण्णे पुण भणति-संडिलस्स अंतेवासी जीवधरो अणगारो, सो य 'अज्जसगोची'ति हिस्स सीसो, 'तिसमुद्' गाथा *२७-४९) पुग्वदक्खिणापरा ततो मुद्दा उत्तरतो वेयड्डो, एत्यंतरे खातकित्ती, सेसं कंठ्यं, तरस सीसो इमो 'भणगं' गाहा (४२८-५०) का लियपुव्यमुत्तत्थं भतीति भणक: चरणकरणक्रियां करोतीति कारकः, सुत्तत्थे य मणसा ज्झायंतो जारको परप्पवादिजयेण पवयणप्पभावको णाणदंसणचरणगुणाणं च पभावगो आधारो य, सेसं कंट, तस्स सीसो इमो 'णामि दं०' गाड़ा * २९-५० ) कंठ्या, तरल सीसो 'वतु' गाथा (३०-५०) वडत्ति वृद्धियंतो को य सो ? 'वायगवंसो' वाति सिरसाणं फालियपुष्यति कयगा-आचार्या इत्यर्थः, गुरुसष्णिये वा सीसभावेण वाइतं सुतं हि ते वायगा, बंसोत्ति पुरिसपुव्यपरंपरेण ठितो बंसो भण्णति, सो चेचैव जमोवज्जणतो संजमावज्जणतो व जसवंसो भण्णति, सो त अणागतवंसो इत्यर्थः, कस्स सो एरिसो बंसो, भण्णति, अज्जणागहत्थीर्ण, केरिसाणंति पुच्छा ?, भण्णति जीवादिपयत्यपुच्छासु वाकरणे सप्पाडे वा पहाणार्थ एवं चरणकरणे, कालकरणेसु वा सव्वभंगविकप्पणासु, तप्परूवणाय तदा कम्मपगडिपरूवणाए पहाणाणं पुरिसार्ण चडुओ वायगवंसो, तस्स सीसो 'जच्चजण' गाथा ( ०३१-५१ ) जच्चजणगाणं जहां कित्तिमवुदासत्थं सरीखण्णेण वण्णितो वहा सरसपकमुदियसणिमो य
अत्र दुवे प्रक्षेपे गाथे वर्तते. ते गाथे मत्संपादित "आगमसुत्ताणि" मूलं एवं सटीकं द्वयोः अपि पुस्तके मुद्रिते |
~20~
स्थविराणामावली
॥ ७ ॥