SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ आगम (४४) भाग-8 "नन्दी”- चूलिकासूत्र-१ (चूर्णि:) ...............मूलं [१९-२३] / गाथा ||५९-६०|| ........... पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [४४], चूलिकासूत्र- [1] "नन्दीसूत्रस्य चूर्णि: प्रत सूत्रांक [१९-२३] गाथा ||५९ ६०|| || बोद्धव्या । चुलसीती छण्णउती दुरहित अछुत्तरसय च ॥१।। चो० गणु एते पण्णरस भेदा विभेदठिता अण्णीमणिरवेक्खा ण भवंति, कासिद्धमदाः नन्दीचूौँ । चूणात पंचदस भेदत्ति पण्णत्ता ?, आचार्य आइ-णणु तित्थपुरिसविभागुप्पण्णाणुप्पण्ण। कालभेदयोर्वा दो भेदा परोप्परविरुद्धा, एगाणेगादि एककाल-MI सहचरितासहचरित्तत्तण ओ भिण्णा, सयंबुद्धादयोवि णाणावरणखयोवसमविसेसा य पडियोधबिसेसत्तणओ, थीति विसिहा, एवं तित्थादितापण अण्णण लक्खणसहावठिताणं पंचदस भेदा पण्णता, किं च जहा मतिणाणतत्यादियाण चरिमपज्जवसाणाणं अष्णोण्णाणुबेक्वेन्ताण भेदो | इपि जइ तथा तो को दोसो ?, किंच- णाणाणयाभिष्पायत्तणत्तो सुत्तस्स व अणेगगमपज्जायत्तणतो अभिधाणभेदत्तणतो य पंचदस-1& | भेदकरणति ण दोसो । इदाणिं तं चेव सिद्धकेवलणाणं समयभेदतो अणेगधा विसेसिज्जइ-पढमसमयसिद्धस्स जो वितियसमओ तमि | | सिद्धो सो परो तस्सविय अण्णो एवं परोपरसिद्धकेवलणाणं भाणियन्वं, वच्च अपढमसमय इत्यादि, नास्य प्रथमः समयो विद्यत इत्यप्रथमः, द्वितीयसमयसिद्ध इत्यर्थः, स च परंपरसिद्धविसेसणस्स प्रथमतः स परतो वितियादिसमया माणितम्बा । तं सम्बंपि चन्विहं दम्बादि, त०] | सब्बदव्या, दय्वत्ति धम्माधम्मागासादयो,तेहिंतो जीववव्वा अर्णतगुणा,देहितोषि पुग्गलदव्वा अणतगुणा,एते सव्वे सरूवतो जाणति, भावावि | दुविहा-जीवाजीवा, खेत्तपि लोगालोगभेदभिण्णमणतरूवं जो जाणा, कालंपि समयावलियादिगं तीयमणागतं सव्वद्धा सरूवयो सब्वं जाणति, भावावि दुविहा-जीवभावा अजीवभावा य, तत्थ जीवभावा मुदयसतत्तपरिणामितलक्खणा गतिकसायादिया कमुदयलक्खणा अणेगविधा, उवसमखयखयोवसमजीवसतत्तलक्खणा अणेगविहा, परिणामिया व जीवभब्वाभब्वत्तादिया, वेसु अमुत्तदव्येसु धम्माधम्मागासा गतिठितिअवगाधलक्खणा अगलहुगा व अणंता, पुग्गलदम्वा य सुहुमवायरविस्ससापरिणता अभिधणुमादिता अणेगविधा, परमाणुदुअणुगादीणविऽणाइपज्जवा एमादिता अणंता, एते दब्वादिया सव्वे सबढ़ा सम्वत्थ सबका उवउत्तो सागाराणागारलक्षणोद THEST दीप अनुक्रम [८५-९२] KESHREE ॥२०॥ ~33.
SR No.035058
Book TitleSachoornik Aagam Suttaani 08 Nandi Churni Agam 44 evam Anuyogdwar Churni Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages176
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy