________________
आगम
(४४)
भाग-8 "नन्दी”- चूलिकासूत्र-१ (चूर्णि:)
...................मूलं / गाथा ||२-७|| .......... पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [४४], चूलिकासूत्र- [१] "नन्दीसूत्रस्य चूर्णि:
सूत्रांक
44
[गाथा ||२-७||
ताण' (१२-१५) गाहा, रागयोसादिजरी जिणतो जितेंमु वा जिब्वइन्सि, सच्चसुताणति सुतणाणत्थाणं भगवंततो पायोति पसती.* नन्दीचूणौं
अणिद्वषयणपरिहारातो पश्चिमोवि अपच्छिमो भवति, अहवा पच्छाणुपुष्धीए अपरिममे वीरो उसभो पच्छिमा. अविसिहसम्णिजीवळोगम्मा सषस्तुतिः वा, अहवा सम्मावद्विमादिसंजुत्तो संजतलोगस्स गुरू, महं आया जस्स सो महप्पा, सो य अकम्मवीरियसामत्वतो महात्मा, केवलापिविसि-1 ठुलद्धिसामस्थतो या महात्मा, किंच 'भई सन्च' गाथा (३-२३) भावतो भाविता भद्रं तं भगवतो भवउत्ति, लोगो-अद्वविधोवि लोग-| |णिक्खेवो भणितव्यो, सेसं कंठ्यं ।
इमं संघस्स रथरूवग 'भई सील' गाथा (*६-४३) रहो सामन्नतो पंचमहव्वयमइतो ओसितेति तस्सद्वारससीलंगसहस्सुसिता जत-18 पहाता वारसविणे तवो इंदियणोइंदियो य णियमो, पते अस्सा, सज्झायसहो मंदिघोसो, सेस कंठ्यं । संघस्सव इम-चकवर्ग 'संजम' | गाहा (१५-४३ ) विसुधभाषचकस्स सत्तरसविधो संजमो तुंर्ग, तस्स बारसविधो तयो मवा अरगा, पारियल्लंति-जो बाहिरपुट्ठस्स बाहिर
भूमी सा सो संमत्तं कतं, जम्हा अण्णाई चरगाइएहिं जेतु ण सकति तम्हा एयं जयति अप्पडिचकं च एयं, णमो एरिसस्स चकस्सेति । इम | संघस्सव णगररूवगं 'गुणभवणगहण' गाथा (*४-४२) वंमि पुरिससंघणयरे इमे गुणा पिंडविसुद्धिसमितिगुत्तिदव्यादिअभिग्गहमा
| सादिपढिमा गोयरे य एमादि उत्तरगुणा, दमि संघणगरे भवणा कया, भवणत्ति घरा, तेहिं गहणत्ति णिरंतरं संठिया घणा, तं च संघपुरिसXणगरं अंगाणगादिविचित्तमयरयणभरिय खयोवसमियादिसम्मत्तमझ्यरत्थाबायो मिच्छत्तादिकतवरवजियत्तणो विसुद्धाओ, मूलगुण-IN
चरितं च से पागारो, सोय अखंडोत्ति अधिराधितो णिचार इत्यर्थः, सेस कंठचं इमंपि संघस्सेव परमरूवर्ग 'कम्मरय' गाथा (*७४४) ॥ कम्म एव रयो फ़म्मरयो अथवा जे पुव्वं बब्धं तं कर्म बनामाणं रयो तं सध्यपि जलोहमिव कल्प्यतेऽथवा पुज्यमन्ध कम्मं मद्धं वज्झमाणं च
RESHARE
दीप अनुक्रम [२-6]
स
भगवत् वर्धमानस्वामीन: स्तुतिः, भगवत् महावीरस्य अतिशय आश्रिता स्तुति, विविध रूपेण संघस्तुतिः,
~16