________________
आगम
(४४)
भाग-8 "नन्दी- चूलिकासूत्र-१ (चूर्णि:)
.................मूलं । | गाथा ||८-१७|| ........... पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [४४], चूलिकासूत्र- [१] "नन्दीसूत्रस्य चूर्णि:
प्रत
सूत्रांक
गाथा
||८-१७||
13 जलाहो ततो विनिग्गतो संघपयुमो, सस्स णालो सुत एव रयणं सुस्तरयणं तं से णालो कतो, पंचम्महव्वया जमा, विरति बढा, ते कणियत्ति श्री गदाणादा बाहिरा पत्ता कया, गुणा-मूलुचरगुणा जस्स अणेगविधा तेहिं गुणेहिं अब्महितस्सति अधिकयोगयुक्तस्य गुणकेसरालस्स-मूलाविगुणकेसरायु-लि मघस्तुतिः
तस्य इत्यर्थः । 'सापय गाथा (*८-४४) परिषुत्ति परिकरियस्स, जिणसूरस्स धम्मकाणक्खाणतो जेण प्रबोधितं अणेगसमणसहस्सा है ४ य से अम्भितरपत्ता कता, परिसस्स संघपउमस्स भद्रं भवतु । इमं संघस्स चंदरूवर्ग 'तवसंजम गाथा (१९-४५) संघचंवस्स मियो णाम 2 हि तवसंजमा तेहिं लंबिओ, अकिरियत्ति-पत्थियवादी ते राहुमुई तेहिं अधरिसोति ण सको घेत्तुं णिचंति-सव्वकालं संकादिविसुद्धं सम्मत्तै लै
| से जोण्डा, सेस कंठ्यं । संघस्स सूररूवगतिमं 'परतित्थिय' गाहा (*१०-४५) हरिहरहिरण्णसक्कोल्गचरगतावसादयो 'परतित्थिय | गाथा (७१०-४५) सिं णाणतेथपर्भ सुतादिणाणप्पभा.पणासेति, तवतेयकरणातो य अविवादित्तिमति लेसत्ति रस्सीवो मुताईणाणुज्जो 18 | यसंपुण्णस्स य इमंमि जए संघसूरस्स भई भवतु, मेस कंठ्य । इमं संघसमुहरूवर्ग 'भदं चिति' गाथा (*११-४५) जलवट्ठियंतरा जरमणं सा वेला सा य मेरावि भण्णति, एवं संघसमुहस्स घितिवेला ताए परिवुडोत्ति बेद्वितो, वायणासज्झायजोगकरणं मगरो परप्रवादोपस-1 गादिभिन्न क्षुभ्यते, रुंदो-महतो, सेसे कंठचं । इम संघस्स मेरुरूवर्ग, तस्स य पव्वयस्स इमे अवयवा-पेढं मेहला उस्थितो सिला मेहलासुदू
कूडो मेहलाए वणं गुहा गुहामु य मिगिंदा सुवण्णादिधाययो णाणादिविविधदितोसहिपज्जलितो णिज्झरा य सलिलजुत्ता कुहरा य से मयूरादिपाक्ख18 उत्साहिता अगुवघातिविजुल्लतोवसोभितो य सो य कप्पादिरुक्खुवसभितो य, अंतरंतरेसु य बेरुलियादिरयणसभितो, एतेसिं पदार्ण का
॥ ४ ॥ | पडिरूवेण इमाहिं छहिं गाहादि उवसंथागे 'सम्मईसण' गाथा (*१२-४५) 'णियम' गाथा (१३-४५) 'जीवदया' गाथा (*१४-४५) 'संवर' गाथा (१५-४६) 'विणय' गाथा (७१६-४६)'णाणवर' गाथा (१७४६ ) संघपब्वयस्स सम्मईसणं चेव वारं, तं च I
दीप
अनुक्रम [८-१७]
~17