________________
आगम
(४४)
भाग-8 "नन्दी- चूलिकासूत्र-१ (चूर्णि:)
................मूलं 1 | गाथा ||१|| ............ पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [४४], चूलिकासूत्र- [१] "नन्दीसूत्रस्य चूर्णि:
प्रत सूत्रांक
- गाथा
-
जीवग्गहण, जोणित्ति जीवअजीवुष्पत्तिट्ठाणं, जहा य ज उप्पज्जति विगच्छति धुर्व वा तं तत्थ सव्वं जाणतित्ति वियाणगो, अनेन वचनेन | नन्दाचूौँ दी | केवलणाणसमत्थो तो सम्वभावे सध्या जाणवित्तिख्यापितं भवति । 'गुरु' ति जगंति सम्बसणिलोगो तस्स भगवानेव तेण गुरू, IC
|बीरस्तुतिः ॥ २ ॥
कथं , उकयते, गृणाति शास्त्रार्थमिति गुरुः प्रीतीत्यर्थः, तिरियमणुयदेवासुरपीरसाए धम्ममक्खाइ, जो वा जे पुच्छर तं सव्यं कथ-12 यति तेण गुरुरेव, अनेन वचनेन परोपकारिवं प्रदर्शितं भवति, जगा-सत्ता ताण आणंदकारी जगाणदो, कथं ?, उच्यते, सम्वेसि ससाणं|8| अवाचायणोवदेसकरणत्ता, जतो भणितं-'सव सत्ता ण हतब्वा णप्परियावेयध्या परिघेत्तम्बा ण अन्जावेयव्य'ति, विसेसतो सण्णी धम्मकथणत्ताओ आणंदकारी, ततो निसेसतो भवसाति, अनेन वचनेन हितोपदेशकत्वं दर्शितं भवति, जगा-सत्सा से अण्णेहिं परिभविजमाणे रक्खइति जगणाथो, कह १, सक्यते, मोषवणकायेहि कवकारिताणुमतेहिं रक्यतो जगणाहो भवति, अनेन वचनेन सञ्वपाणीर्ण सणाहता दंसिता । 'जगबंधु' त्ति जगा-सत्ता तेसिं बंधू, कई , सक्यते, जो अप्पणी परस्म वा आवतीपविण परिफचयति सो बंधू, भगवं च मुठुवि परीसहोवसग्गादिसु विजमाणोषि सत्तेषु बंधुत्तं अपरिचयंतो ण विसंधेशति अतो अगबंधू, अनेन वचनेन सव्वसत्तेसु सबंधुता | दसिता भवति । 'पितामहाँ ति, जो पिउ पिया सो पितामहो, सो य भगवं चेव सव्वसत्ताणं पितामहो, कथं ?, उच्यते, सम्बसत्ताण अहिंसादिलक्खणो धम्मो पिता रक्सणतातो, मो य धम्मो भगवता पीतो अतो भगवं धम्मपिता, एवं च सव्वसत्ताण भगवं पितामहो भवति, अनेन बचनेन धम्म पडुरुच आदिपुरिसत्तं (दर्शित) भवति, एतीए गाहाए पच्छद्धस्स पाढंतरं इमं 'जिणवसभो सललियवसभीवकमगती महाचीरो' जिण एव वसभो जिणवसमोत्ति संजमभारुत्वहणो, कमतो सुभावसंचारेण क्रिया सललित भण्णति, वामदाहिणाणं वा पुरिमपछिमपलणाणं जं फमुक्सेवकरणं स विकमो भण्णति, दुपदस्स पुण एगचलणुक्खेबो चेव विकमी, सेंस व कंठध ॥ किना-'जयइ सु.
RECERS
दीप अनुक्रम
SCARSA
~15