________________
आगम
(४४)
भाग-8 "नन्दी- चूलिकासूत्र-१ (चूर्णि:)
................मूलं 1 / गाथा ||१|| ............ पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [४४], चूलिकासूत्र- [1] "नन्दीसूत्रस्य चूर्णि:
श्रीनन्दीसूत्रस्य चूर्णिः
वीरस्तुतिः
प्रत सूत्रांक [-] गाथा
नन्दीचूर्णी ॥ १ ॥
ॐ नमो वीतरागाय । सव्यसुतखंधतादीणं मंगलाधिकारे गंदित्ति वत्तव्वा गंदणे णदी, नंदति वा अणाणत नंदी, नंदी पमोदो हरिसो कंदप्पो इत्यर्थः, तस्स य चतुविधो शिक्खेयो, गयाओ णामठवणाओ, दवणंदी जाणगो अणुवउत्तो, अहवा आणग
मावियसरीरवतिरित्तो बारसविहतूग्यसंघातो इमो-भमा मुकुंद महल करंथ झहीर हुडुक कंसाला | काहल तिलिया वंसो पणवो संखो य दबारसमो ॥१॥ भावणदी, णदिसदोवउत्तभावो, अहता इम-पंचविहणाणपरूवर्ग गंदित्ति अज्झयणं, तं च सुतंसेण सव्वसुतम्भंतर
भूतं, तं च सम्वसुतारंभेसु विग्धोवसमणत्यमादीय मंगई पबुज्जति, तस्स च मंगलठ्ठाणावसरपत्तस्स गुरोर्वा विणेयस्स अस्थमुयगोरबुप्पा|| यत्यं अविच्छेयसंताणागयसुयप्पवारिसणत्थं इमं घेरावलिय कहेता ततो से अत्थं कथयंति, सम्वे सुतत्था य जतो तित्थकरप्पभवा अतो ट्र भत्तीए पण्णावगसावगपाढगचिंतगा य पढमताए नमोकारं करेत्ता भणंति-'जयति' गाथा (*१ गाथा २ पत्रे) सातिदियादिविसयकसायप
रीसहोवसग्गा व घातिकम्ममट्ठप्पगारं वा परप्पवादिणो व जेतेसु वा जयतित्ति भण्णति, जगति-खेत्तभावो संमि जे जीवे तेसि जाओ जोणीओ सच्चित्तचित्तसीतसंबुडादियाओ चतुरासीइलक्वविहाणा वा विविहपकारोहिं जाणमाणो वियाणओ, अहंवा जेहिं कम्मेहिं | जाए जोणीए उववज्जइ तं जहा जाणतित्ति विसिट्ठो जाणगो वियाणगो, अहवा जगग्गहण्णातो धमाधम्मागासपोग्गलगाहणं, जीवत्ति सव्व
दीप अनुक्रम
भगवत् तिर्थकर (सामान्य) स्तुति:, वीर परमात्मानाम् स्तुति: