________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [२४], मूलं [१२..] | गाथा ||९२१...९४७/९३६-९६२||, नियुक्ति : [४५८...४६२/४५५-४५९], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत सूत्रांक [१२...] गाथा |९२१९४७||
चूर्णी
२४
॥२६६॥
श्रीउत्तरापडिवज्जिया। धम्मं पुरिमस्स पच्छिमंमि मग्गे सुहावहे ॥९१८॥ तोसिता परिसा सव्वा, सम्मत्ते पज्जुबत्थिया।151 समितयः
संजुता ते पदीसंतु, भगवं केसीगौतम।९२०-५१२शात्ति बेमि। नयाः पूर्ववत्, प्रवीमीत्याचार्योपदेशा,त्रयोविंशतितम। प्रवचन
उक्तं बयोविंशतितम, इदानी चतुर्विंशतितम, तस्य कोऽभिसंबंधः ?, त्रयोविंशतितमे धर्मो व्याख्यातः, स धर्मः समि-|| मातिराप्ति विना नैव भवति, ताथ चतुर्विंशतिमे व्याख्यायते, अनेन संबंधेनायातस्यास्थाध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववद्यावये ||
नामनिष्पने निक्षेपे समितीउ-समितयः पंच तिस्रो गुप्तयः एताः प्रवचनमातरोऽभिधीयंते, तत्र प्रवचनशब्दस्य तावनिक्षेपः
'निक्खेवो पवयणमि गाथाद्वयं (४५८-९।५१४) व्यतिरिक्तं कुतीथिंकप्रवचनं, भावप्रवचनं द्वादशांगं गणिपिटकं, पिटकशब्द: म समुदायवाची, प्रोच्यते अस्मिन् जीवादयः पदार्था इति प्रवचनं । इदानी मातृशब्दस्य निक्षेपः 'मातंमि उ निक्खेवो
इत्यादि गाथाद्वयं (४६०-६१५१४) व्यतिरिक्त भाजने द्रव्यमातं, स्थितमित्पर्थः, भावे समितिगुप्तिषु प्रवचनै मात, स्थितमित्यर्थः, 'असु ई' इत्यादि(४६२.५१४)गतार्था,उक्तोनामनिष्पन्नो निक्षेपः,इदानी सूत्रालापकस्यावसरः, अस्माद्याची सूत्रं निपतितं तावद्ध-4 क्तव्यं, सूत्रं चेदं अट्ठ उपवयणमाता इत्यादि गाथात्रयं(९२१-२३५१५,गतार्थ, आलंबणेन'गाथाद्वयं ९२४-५।५१६)ईर्यासमितिरभिधीयते, 'ईर गतिप्रेरणयोः ईर गती, गंतव्यं गमनं, तत् कारणपरिशुद्धं वक्तव्यं, तद्यथा-आलंबनेन कालेन मार्गेण उपयुक्तेन च, आलंबनेन कारणेन, चैत्यवंदनआचार्यादिप्रयोजनशरीरचिंतादिना कारणेन गमनं कर्तव्यं, न हि निनिमित्त, तथा आगमेऽप्य- २६ भिहितं 'जाव णं अयं जीवे एयति वेयति चलती'त्यादि, कालेन यद्यस्मिन् काले कर्त्तव्यं तस्मिन्नेव करोति, यथा भिक्षाकाले | मिक्षार्थ पर्यटति, एवं सर्वकाले मंतव्यं, मार्गेण संयमोपघातरहितेन गंतव्यं, यत्नेन युगांतरप्रलोफिना उपयुक्तेन गंतव्यं
दीप अनुक्रम [९३६
९६२
अध्ययनं -२३- परिसमाप्तं
अत्र अध्ययन -२४- "प्रवचनमातृ" आरभ्यते
[279]